पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-कथावतारः ।।
बृहत्कथामञ्जरी।

गेहे ततो हिमवतस्त्वद्विवाहमहोत्सवे ।
ते तारकवधैकाग्रा ननन्दुर्नन्दनौकसः ।। ४८ ।।
एवं त्वमनवद्याङ्गि प्रेमामृततरङ्गिणि ।
प्राप्ता मया विभ्रत(म)भूः स्मरसंजीवनौषधिः ॥ ४९ ॥
दिव्यमानुषसंबद्धां शृणु चित्रां कथामिमाम् ।
यया मनसि वर्तन्ते निर्भरानन्दसंपदः ॥ ५० ॥
इत्युक्त्वा विविधाश्चर्यां विद्याधरधराभुजाम् ।
कथामकथयद्देवः सप्तानां चक्रवर्तिनाम् ॥ ५१ ॥
अत्रान्तरे समायातः पुष्पदन्तो गणाग्रणीः ।
मानी महेश्वरं द्रष्टुं नन्दिना द्वार्यवार्यत ॥ ५२ ॥
न कदाचिन्निषिद्धोऽहं किमेतदिति कौतुकात् ।
वायुभूतः प्रविश्यान्तः स्वैरं शुश्राव तां कथाम् ॥ ५३ ॥
जया नाम प्रतीहारी देव्याः केलिकला सखी ।
कथा तामेव दयितात्पुष्पदन्तादथाशृणोत् ।। ५४ ।।
आश्चर्यश्रवणानन्दफुल्लद्वदनपङ्कजा ।
तामेवाकथयन्मुग्धा पृष्टा गिरिजया जया ॥ ५५ ॥
श्रुत्वैव कुपिता देवी बभाषे शशिशेखरम्
अनन्याकर्णिता चित्रा त्वया मे कथिता कथा ॥ ५६ ॥
पश्यैतां कथयन्त्येता रहःक्रीडासु योषितः ।
इत्युक्त्वा कपटस्मेरच्छन्नकोपाकुलाभवत् ॥ ५७ ॥
कोपहासत्विषा तस्याः प्रणामानतशेखरः ।
शंकरः क्षिप्रमभवद्विशशङ्क(?) कलाधरः ॥ ५८ ॥
पुष्पदन्तः प्रविश्यान्तर्वायुभूतः कथामिमाम् ।
शुश्राव नापराधो मे प्रियामित्याह धूर्जटिः ।। ५९ ॥
पुष्पदन्तमथाहूय भ्रुकुटीधूमविभ्रमम् ।
शशाप शैलतनया दधती कोपपावकम् ॥ ६०।।