पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
काव्यमाला ।

प्रस्थितं तं समभ्येत्य सुवासाः खेचरैर्वृतः
प्राह सूर्यप्रभ यत्नात्तिष्ठन्तु तव सैनिकाः ।
देवासुराणां ससरः सुघोरोऽयमुपस्थितः ॥ १६७ ॥
पीयूषमथने पूर्व प्राप्तश्रीचन्द्रकौस्तुभैः ।
पीयूषलुब्धैरमरैर्दैत्यानामभवत्कलिः ॥ १५८ ।।
सदा बैहुच्छला देवा दैन्यानां कूटयोधिनाम् ।
तैः सहास्मिन्रणे ताबदप्रमाद विधेहि नः ॥ १६९ ॥
एवं सुवाससो वाक्यं श्रुत्वा मूर्ध्नाभिवन्द्य च ।
त्रिकूटकटके प्राप नगरी श्रुति(त)शर्मणः ॥ १६० ।।
ततो विनिर्ययौ कोपात्सज्जीकृतबलाम्बुधिः ।
श्रुति(त)शर्मा सहामात्यौर्वमानेन धनुर्धरः ।। १६१ ॥
अथ व्यूढेशष्वनीकेषु प्रवृत्ते समरोत्सवे ।
आययुस्त्रिदशाः सर्वे व्योम्ना शक्रपुरोगमाः ।। १६२ ॥
प्रहादबलिमुख्याश्च दैत्यवीरा भयानुगाः ।
समाययुः संप्रहारैः सूर्यप्रभजयैषिणः ॥ १६३ ॥
ततो विद्याधरेन्द्राणां द्वन्द्वयुद्धनभून्मिथः ।
खड्गप्रहारविस्फूर्जत्स्फुलिङ्गलयाकुलम् ॥ १.६४ ।।
ककारैश्वापदण्डानां पृषत्कानां च षूत्कृतैः ।
रणितैश्च कृपाणानां व्योमरन्ध्रमपूर्यत ॥ १६९ ॥
अर्धचन्द्राग्रनिर्लूनैर्विद्याधरमहीभुजाम् ।
वक्रैर्बभासे बसुधा विकासिकमलैरिव ॥ १६६ ।।
दामोदरादयस्तस्य सचिवाः श्रुति(त)शर्मणः ।
चक्रुः सूर्यप्रभानीकं शरजालनिरन्तरम् ॥ १६७ ॥
अथापरेऽह्णि रथिनः चक्रव्यूहरणे परैः ।
सूर्यप्रभगिरा वीराः कुमारास्तूर्णमाविशन् ॥ १६८ ॥


जरलास्तव' ख. २. क्षीरोद ख. ३. (बई ख. ४. 'कुटिलाः ख. "णं.. ख. ७. 'मौलिरत्नपताण ख. 'धवला'