पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
काव्यमाला ।

सुतां हैमीलकाख्यस्य दितिसूनोः कलावतीम् ।
पुत्री च मृगशावाक्षीं प्रहादस्य महल्लिकाम् ॥ १३३ ॥
कान्तां कुमुदिकाभिख्यां दुरारोहस्य चात्मजाम् ।
तरुणीं तन्तुकच्छस्य तनयां च मनोवतीम् ॥ १३४॥
संपूर्णचन्द्रवदनां सुन्दरीं च बलेः सुताम् ।
एताश्चान्याश्च ता बह्णीः परिणीय सुलोचनाः ।
नवसंभोगसुभगो भेजे सूर्यप्रभो रतिम् ॥ १३५ ।।
ततो मयेन सहितः समुत्थाय रसातलात् ।
जयोद्योगकृतारम्भः सं गत्वा कश्यपाश्रमम् ॥ १३६ ॥
दितिं दनुं चादितिंं च कश्यपं च तपोनिधिम् ।
ववन्दे विपुलानन्दो वीरः प्राप तदाशिषम् ॥ १३७ ।।
अथ शक्रः समभ्येत्य वज्रांशुज्वलिताङ्गदः ।
प्रणम्य कश्यपं तत्र मयं प्राह रुषा ज्वलन् ॥ १३८ ॥
अस्मत्पक्षाश्रयस्यापि वीरस्य श्रुतशर्मणः ।
वार्यमाणोऽतिकौटिल्याद्विप्रिये त्वं समुद्यतः ।। १३९ ।।
उक्त्वेति वेगात्सावेगं वज्रमुद्यस्य जृम्भहा !
मयं ससार क्रोधेऽपि निर्विकारस्मिताननन् ॥ १४ ॥
कश्यपेन सभार्येण भर्सिते विरते हरौ ।
मयो जहास निःशङ्कं संरम्भेऽपि प्रियंवदः ॥ १४१ ॥
शक्रे प्रयाते दैत्येन्द्रो भयः प्राप्य वरान्वरान् ।
सभार्यात्कश्यपमुनेः सूर्यप्रभसखो ययौ ॥ १४२ ।।
इरावतीचन्द्रभागासंगमे प्राप्य तत्पुनः ।
संबन्धिनो भूमिपालानशृणोदय विप्रियम् ।। १४३ ।।
सूर्यप्रभो महिष्यस्ता हृता शत्रुकुलैरिति
तद्दुःखपावकव्याप्तं मयस्तं प्राह सस्मितः ॥ १४४ ॥


असील इति दैत्येन्द्रो' कथा, २. “कुटुंदावती' कथाक, ३. ख. ४. 'पात्रं तदाशिषम ब. ५. कोपा थर. ६. 'मुखों रू. ७. 'बहता दुहितरस्तेऽशृणोदय