पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. सूर्यप्रभे-गुणशर्माख्यायिका ]
१४७
बृहत्कथामञ्जरी ।

तदाज्ञया वयं सर्वे यदि सूर्यप्रभोदये ।
निविष्टास्तत्किमस्माभिः सुराणामप्रियं कृतम् ॥ १२१ ॥
मोहाल्लक्ष्मीमदाद्वापि प्रमादाद्वा शचीपतिः ।
अनालोच्यैव यद्वक्ति तत्कस्य हृदयं स्पृशेत् ॥ १२२ ॥
अथवा भगवन्सर्वं त्वमेव शिवशासनम् ।
जानीषे ब्रूहि नस्तत्त्वं विचार्य यदिहोचितम् ॥ १२३ ॥
इति तद्वचनं श्रुत्वा मुनौ याते निरुत्तरे ।
सूर्यप्रभो दानवेन्द्रैः पूज्यमानोऽवसत्सुखम् ॥ १२४ !!
ततो दनुजमुख्यास्ते चिरादेकत्र संगताः ।
भोगान्बुभुजिरे दिव्यान्नानारसनिरन्तरान् ॥ १२५ ॥
अनेकयोजनायाममण्डलेषु मयादयः ।
स्वच्छकैर्विविधच्छायैर्जाङ्गलैः शूलकुट्टकैः ।। १२६ ।।
दिव्यौषधिकृतैः शाकैः सधृतैः शुचिशालिभिः ।
त्वगेलाकेसररजःसुगन्धिदघिखाण्डवैः ।। १२७ ।।
प्रलेहैवेषवारैश्च भक्ष्यमण्डकमोदकैः ।
पानकैः मार्जिताभिश्च दुग्धपिण्डैः सशर्करैः ॥ १२८ ॥
भुक्त्वा प्रासादमारुह्य प्राप्तमाल्यविलेपनाः ।
मिथो गृहीतताम्बूलाः कर्पूरागुरुधूपिताः ।। १२९ ॥
ददृशुर्नयनानन्दि नृत्यं दानवयोषिताम् ।
पातालवासिनो दैत्या येणुवीणास्वनोचितम् ॥ १३० ।।
ततः सूर्यप्रमं तत्र दैत्यकन्याः सुलोचनाः ।
स्मरार्ताः स्वयमायाता भेजुः संभोगलालसाः ॥ १३१ ॥
ततस्ताः कन्यकाः कान्ताः सप्त पातालवासिनाम् ।
अवापोद्वाहविधिना क्रमेण जनकार्पिताः ॥ १३२ ॥


१. हमे' ख. २. 'महोदचाः' ख. ३. 'खल्पकूट कैः ख. 'स' ख... 'फ्यसैमजिमाभिच' ख. ७. 'इक्षुदुग्धैः' ख.८, मानसाः' ९. 'त: स क ख.