पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सूर्यप्रभे-कालकज़ापकाख्यायिका ।]
१४३
बृहत्कथामञ्जरी ।

चन्द्रप्रभादयस्तेऽपि सानुगाः स्वप्रभोज्ज्वलम् ।
पातालगृहमासाद्य शुश्रुवुर्मयभाषितम् ॥ ७५ ॥
यूयं विपुलसन्त्वाद्यां पृथक्कर्मसह वपुः ।
भजध्वं वज्रकठिनं तुल्यं दानवभूभुजाम् ॥ ७६ ।।
अत्र भावोऽसुसंदेहः स्मृत्याहं भावविभ्रमे ।
इयं देहपरावृत्तिश्चन्द्रावरणसंनिभा ।। ७७
वासनानुगतो देही गृहाद्गृहमिवागतः ।
शरीरान्तरमासाद्य भुङ्क्ते कर्म शुभाशुभम् ॥ ७८
देहान्तरे स्वदेहे वा नायं नश्यति सर्वदा।
धेनुस्वर्णादिदानानां फलभोगः कुतोऽन्यथा ॥ ७९ ॥
जपध्यानमयं योगं राजेन्द्र भज सांप्रतम् ।
भोगापवर्गसंकल्पकल्पवृक्षो यतो जपः ॥ ८॥
अत्रैर्व श्रूयतां राजन्पौराणीं जपिनः कथाम् ।
बभूव कालको नाम द्विजातिर्जपतत्परः ॥ ८१ ॥
वरं गृहाणेत्यवदत्तं कालेन प्रजापतिः ।
भूत्वा स निश्चलध्यानो जप इत्यवदच्च सः ॥ ८२ ।।
तस्यान्यवरवैमुख्यात्प्रवृद्धे जपिन, फले ।
भीताः शतक्रतुमुखास्तद्विघ्नं समचिन्तयन् ॥ ८ ॥
तत्प्रभावाग्निसंतप्तैरपि देवैः पुर स्थितैः ।
पुनः पुनः प्रार्थ्यमानो नाग्रहात्प्रचचाल सः ॥ ८४ ॥
ततस्तदर्थितः प्रायान्तुहिनाचलकन्दरम् ।
भवन्तु मन्दसंतापास्त्रिदशा इति शीतलम् ॥ ८५ ॥
जपन्तं तत्र भूपालो ब्रह्मणाप्रेरितोऽथ तम् ।
उवाचेक्ष्वाकुरभ्येत्य गृहाण द्विज मद्वरम् ॥ ८ ॥


२. भवता' ख. ३. संमोहःख.. ४. वस्त्राभरण' ख. ५. तिखमयं भावो ख. ६, 'नापि ख...तिनः ख..बत भूधासे ख. १७. 'बामणा' ख.