पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. सूर्यप्रमे-कालकजापकाख्यायिका ।]
१६९
बृहत्कथामञ्जरी ।

इति तद्वचसा राजा हर्षपीयूषनिर्भरः ।
उवाच त्वत्प्रसादेन सर्वमेतद्भविष्यति ॥ २७ ॥
धन्यः सुतो मे यस्य त्वं श्रेयसे स्वयमुद्यतः ।
त्वादृशां दर्शनेनापि भवन्तीप्सितसिद्धयः ॥ २८ ॥
इति ब्रुवाणं भूपालं तमथामन्त्र्य तद्गिरा।
सूर्यप्रभं स सुचिरं पातालमनयत्प्रभुः ॥ २९ ॥
तत्र तस्मै ददौ विद्यां सानुगाय यथाविधिः ।
भूतासनं विमानं च खयमेव विनिर्मितम् ॥ ३० ॥
प्राप्तविद्यो विमानेन तूर्णमेत्य रसातलात् ।
ववन्दे राजतनयो जननी जनकं तथा ॥ ३१ ॥
इतस्ततो विमानेन विचरन्पितुराज्ञया ।
दिक्षु स्मराकृतिः प्राप्य स कन्याः स्वयमागताः ॥ ३२ ॥
गान्धर्वेण विवाहेन भेजे पूर्वं सुलोचनाम् ।
लावानकपतेः पुत्री पौरवस्य महीभृतः ।। ३३ ।।
राज्ञो वीरभटाख्यस्य ताम्रलिप्सापतेः सुताम् ।
लेभे मदनसेनाख्यां मदनोद्यानमञ्जरीम् ॥ ३४ ॥
चीनकोडाधिनाथस्य सुरम्भाख्यस्य चात्मजाम् ।
संपूर्णचन्द्रवदनां विद्युन्मालामवाप्तवान् ॥ ३५ ॥
सुभटाख्यस्य तनयां कौङकणाधिपतेस्तथा ।
आससाद सुधासादिसौन्दर्यो चन्द्रिकावतीम् ॥ ३६॥
जनमेजयपुत्रीं च कौशाम्बीं हरिणेक्षणाम् ।
परपुष्टाभिधां प्राप जित्वा विघ्नार्थमुद्यताम् ॥ ३७ ॥
खेचरं हरिणा साक्षात्समरे परिपालितम् ।
दामोदराभिधं वीरं माषार्थपुरवासिनम् ॥ ३८ ॥


नम्रमा ख. २. 'न्मयः ख. "३. 'सोऽनुनाय' क. ४. 'धरावलं ख. ततस्तेन ख. ६. “लिप्ती' कथासरित्सागरे. ७. "मुरोहस्य' कथासरित्सागरे. स्थन्दिवर'वर ख.