पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सूर्यप्रभे-कालकजापकाख्यायिका-1]
१३७
बृहत्कथामञ्जरी ।

ततः कदाचिद्वत्सेशे सिंघास्थाचसभास्थिते ।
तप्तकाञ्चनसच्छाथमदृश्यत नभस्थलम् ॥ २॥
गगनादवतीर्णोऽथ स्रग्वी रुचिरकुण्डलः ।
द्वितीय इव मार्तण्डः सभां विद्याधरोऽविशत् ॥ ३ ॥
स नेत्रानन्दसंदोदशशाङ्को रुचिराम्बर ।
पूजितो वत्सराजेन पृष्टः प्राहाश्रितासनः ॥ ४ ॥
राजन्नशेषभुवनोद्यानचन्द्रोदयश्रिया ।
स्वत्कीर्त्या मानसोल्लासः कस्य नाम न जायते ॥ ५ ॥
सर्वविद्याधरेन्द्राणां चक्रवर्ती तवात्मजः ।
भविता शंकरादिष्टस्तमहं द्रष्टुमागतः ॥ ६ ॥
अथ प्राप्तनिजौत्साहमेनं वन्दामहे वयम् ।
जनैरभ्यधिकानन्दैर्बालेन्दुरमिनम्यते ॥ ७ ॥
शिखरे वज्रकूटाख्ये तुषारधरिणीभृतः।
राजा बज्रप्रभाख्योऽहं विद्याभिर्वज्रविग्रहः ॥ ८॥
विद्याधरश्रियं पूर्णा शासतः शिवसेविनः
स्वप्रभावात्प्रणमतो जाता कल्पत्रयीं मम ॥ ९ ॥
त्वपुत्रोऽस्मत्प्रभुः कल्पं चक्रवर्ती भविष्यति ।
नरवाहनदत्तोऽसौ.पुरा सूर्यप्रभो यथा ॥ १० ॥
इति श्रुत्वा प्रहृष्टेन सादरं वत्सभूभुजा ।
पृष्टः सूर्यप्रभकथां प्राह विद्याधराधिपः ॥ ११ ॥
देवीभ्यां सहितो देवः सुहृद्भिर्मन्त्रिभिस्तथा ।
शृणु प्राप्ता मनुष्येण यथा विद्याधरेन्द्रता ॥ १२ ॥
मद्रेषु शाकलपुरे राजा चन्द्रप्रभोऽभवत् ।
इन्द्रस्थाने सुरस्त्रीभिर्गीयते यत्पराक्रमः ॥ १३ ॥
सर्वभोगसमृद्धेन प्रोक्ष्याज्यं ज्वलिताग्निना ।
यज्ञेनाथर्वणोक्तेन यो रुद्रं समतोषयत् ॥ १४ ॥


'या' ख. २. 'शन: क. ३.'या' ख. ४. 'प्राज्याज्य ख.