पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५. चतुर्दारित- देवदत्वाख्यायिका ।]
१२९
बृहत्कथामञ्जरी ।

कौतुकानां कुलगृह निधानं सर्वसंपदाम् ॥ १७६ ॥
मनोरथैरप्यगाम्यामप्राप्यां पचनैरपि ।
प्रमोदनिर्भरो दृष्ट्वा ददर्न ललिताङ्गनाः ॥ १७३ ।।
नीतः प्रियंवदस्ताभिः संभाष्य मणिमन्दिरम् ।
विद्याधरेन्द्रतनयोां ददर्शानङ्गमङ्गलाम् ॥ १७७ ॥
लीलाशिखिशिखण्डाभनेत्रच्छायावतंसकाम् ।
पुनः श्रीकण्ठशवरानुवृत्तामिव पार्वतीम् ॥ १७८ ॥
तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् ।
मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ॥ १७९ ॥
विद्रुमदुमलावण्यालुण्टाकैरवरांशुभिः ।
बालातपैरिव स्पृष्टां कामकेलिवनस्थलीम् ॥ १८ ॥
अदभ्रविभ्रममहीं नेत्रामृततरङ्गिणीम् ।
विलोक्य शक्तिदेवस्तां विस्मयादिति चिन्तयत् ॥ १८१ ॥
विभ्रमाभरणं रूपं लावण्याभरणं वपुः ।
अहो बालकुरङ्गाक्ष्या विलासाभरणा स्थितिः ॥ १८२ ॥
निवेदितात्मवृत्तेन प्राप्तसत्कारसंपदा ।
पृष्टां निजकथा तेन सा बभाषे शुचिस्मिता ।। १८३ ॥
पिता मे शशिखण्डाख्यः श्रीमान्विद्याधराधिपः।
चतस्रस्तनयास्तस्य ज्येष्ठा तासामहं विभो ॥ १८४ ॥
अहं चन्द्रप्रभा नाम चन्द्रलेखा ममानुजा ।
शशिप्रभा च सुमते शशिलेखा च सुप्रभा ॥ १८५ ॥
शापादयोग्रतपसो मुनेर्मर्त्य॑त्वमागताः ।
जातिस्मरा भगिन्यो मे बभूवुः शोकदाः पितुः ॥ १८६ ॥
तहद्दुखात्त्यक्तराज्येऽथ याते ताते तपोवनम् ।


४. 'शशिरेखा तृतीया च चतुर्थी च शशिप्रमाः इति क्रमः कथासरित्सांगरे.