पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

अपि पामरमारीभ्यो विधिः पुत्रान्प्रयच्छति । ननु मे मन्दभाग्यायास्तनयावातिसंकया ॥ ३७॥ इत्युदश्रुमुखीं देवीं विलोक्य प्राह पिङ्गला समरश्रीरिव जयं देवी पुत्रमवाप्स्यसि ॥ ३८ ॥ रथ्याशूकरतुल्यानां पापिनां बहुलोऽन्वयः । दैवात्तु सत्त्वमहतां जन्म पुण्यवतां क्वचित् ॥ ३९ ॥ ब्राह्मणीवचसा किंचिदवाप्ता शोकतानवम् । स्वयं वत्सेश्वरोSन्येत्य देवीं चक्रे धृतेः पदम् ॥ ४० ॥ साथ पुत्रार्थिनी देजमाराध्य तपसा शिवम् स्मरावतारं तनयं प्राप्स्यसीत्याप तद्वरम् ॥ ४१ ॥ स्वप्ने च शुभ्रमहसा जटामण्डलधारिणा । दत्तं दिव्यफलं प्राप्य राज्ञे सर्वे न्यवेदयत् ॥ ४२ ॥ अथादत्तशुचिच्छाया गर्भे भूपालवल्लभम् । चन्द्र क्षीरोदवेलेव जाह्नवीव षडाननम् ॥ १३ ॥ सा व्यक्तदौहृदा चेन्दुमुखी जृम्भालसंस्थितिः | बभार भग्नत्रिवलीलेखारन्वतरं वपुः ॥ २४ ॥ तस्या दौहृदसंकल्पो बभूवोन्नतिसूचकः । आकाशगमनोत्साहे तस्यामन्यत भूपतिः ॥ १६ ॥ विधाय वज्ररचितं विमानं जहनैर्हवैः | व्यधाद्वासवदत्ताया नमः क्रीडारति नृपः ॥ ४६॥ विद्याधरकथाश्चर्यश्रवणे जातकौतुकाम् । यौगन्धरायणोSभ्येत्य तामाह नृपसंनिधौ ॥ ४७ ॥ अवश्यमुन्नताचारसत्त्वं पुत्रमवाप्स्यसि ।

कुतोSन्यया व्योमगतौ शुभाख्याने च ते मतिः ॥ ४८ ॥


बजार व इतर पाण्डम ख.