पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४. नरवाहनजन्मनि-देवदत्ताख्यायिका ।]
१०३
बृहत्कथामञ्जरी ।

स सार्वभौमविभवं प्राप्य भूमिपुरंदरः ।
बभार वल्लभा कान्तिनलिनी राजहंसताम् ॥ २ ॥
सभास्थानसमासीनमभ्येत्यावाप्तसत्कृतिः ।
जगाद नारदो दन्तद्युत्या धवलयन्दिशः ॥ ३ ॥
अपि राजेन्द्र कार्येषु प्राप्य लक्ष्मीं न मुह्यसि ।
ऐश्वर्यमदमत्ता हि न पश्यन्ति नृपद्विपाः ॥ ४ ॥
अपि संकोचमायाति न श्रीर्व्यसनवारिदैः ।
जडीकृतप्रतापस्य हेमन्ते नलिनीवने ॥ ५ ॥
स पाण्डुः पृथिवीपालस्तव पूर्वपितामहः ।
मृगयाव्यसनासक्तो मुनिं हरिणरूपिणम् ।
निर्ग्रमं नाम बाणेन जघान रतिमोहितम् ॥ १ ॥
तस्मात्स रतिपर्यन्तजीवितं शापमाप्तवान् ।
इति राज्ञां विनाशाय व्यसनं महतामपि ॥ ७ ॥
कुलाधिकं पदं वीर संप्राप्तोऽसि किमुच्यते ।
सर्वविद्याधराधीशो भविष्यति तवात्मजः ॥८॥
कुमारजनकं देवमाराध्यं शशिशेखरम् ।
देवी वासवदत्तेयं जनयिष्यति तं सुतम् ॥ ९ ॥
हरनेत्राग्निनिर्धूतः स्मरः सोऽवतरिष्यति ।
रतिव्रतैः प्रसन्नेन शंकरेण विनिर्मितः ॥ १० ॥
उक्त्वेति नारदमुनौ क्षिप्रमेव तिरोहिते ।
वत्सराजोऽभवच्चैवममन्दानन्दमानसः ॥ ११ ॥
ततः कदाचिद्दारिद्यविध्वस्ता यमजौ सुतौ ।
गृहीत्वा शरणं प्रायाब्राह्मणी वत्सभूपतिम् ॥ १२ ॥
विसृष्टान्तःपुरं राज्ञा सा कृपापूर्णचेतसा ।
न्यस्तेव संपदामङ्गीकृता वासवदत्तया ॥ १३ ॥


"प्य सत्कृतिम्' ख. २. किमिद स. ३. 'त्रिपुरारातिविशुष्टः' ख. ४. 'स्वै. रम' ख. ५.. ख... आदाय ख.