पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
काव्यमाला।

दीनत्रते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्धी
काव्यालापेषु सर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपदर्शने कांदिशीका
राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३ ॥

अत्र विषयानेकत्वप्रयुक्तचितवृतेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तदृत्तित्वे- नैकत्वाध्यवसानं तन्त्रम् ॥

  
देवाः के [१]पूर्वदेवाः समिति मम [२]नरः सन्ति के वा पुरस्ता-
देवं जल्पन्ति तावत्प्रतिभटप्पृतनावर्तिनः क्षत्रवीराः ।
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते-
र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४ ॥

अत्र शुद्धपरम्परितरूपकम् ॥

  
प्राचीसंध्यासमुघन्महिमदिनमणेर्मानमाणिक्यकान्ति-
ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसामा
सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः ॥२५॥

अत्रापि तदेव परंतु मालात्मकम् ॥

  
त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-
निर्वासनैकरसिकं समरे निरीक्ष्य ।
का वा रिपुक्षितिभृतां बत राजलक्ष्मीः
स्वामिव्रतत्वमपरिस्खलितं बभार ॥ २६ ॥

अन शत्रूणां राज्यलक्ष्मीत्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् । तञ्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः॥

[३]नासत्ययोगो वचनेषु कीतौ तर्था[४]र्जुनः कर्मणि चापि [५]धर्मः। चित्ते [६]जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ।। २७ ॥



१. दैत्या.। २. बहुवचनम्। ३. असत्यस्य योगो न (पक्षे) नासत्वौ नकलसहदेवौ-
. ४, शभ्रो मध्यमपाण्डवश्च. ५. युधिष्ठिरोऽपि. ६. परमेश्वरः (पक्षे) जगत्प्राणस
पवनस्य सूनुर्भीमः