पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला।

संतोषो राज्यानां सत्सङ्गश्चक्रवर्ति विभवानाम् ।
चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ २५ ॥

मैत्री विस्रम्भानां नियन्त्रणता महार्ह भोगानाम् ।
संकोचो व्याधीनां कौटिल्यं निर्जलान्धुकूपानाम् ॥ २६ ॥

आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ २७ ॥

त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् ।
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ २८ ॥

निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् ।
तत्त्वरतिर्लभ्यानां मूर्खसमा सद्विवेकनाशानाम् ॥ २९ ॥

कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् ।
राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ ३०॥

औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् ।
कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ ३१ ॥

विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् ।
मद्यं वेतालानां मृगया गजगहनयक्षाणाम् ॥ ३२ ॥

प्रशमः स्वास्थ्यकराणामात्मरतिस्तीर्थसेवानाम् ।
लुब्धः फलरहितानामाचारविवर्जितः श्मशानानाम् ॥ ३३ ॥

नीतिः स्त्रीरक्षाणामिन्द्रियविजयः प्रभावाणाम् ।
इर्ष्या यक्ष्मशतानामयशः कुस्थानमरणानाम् ॥ ३४ ॥

माता मजल्यानां जनकः सुकृतोत्सवोपदेशानाम् ।
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ ३५ ॥

प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्र्या~ञ्चानाम्म् ।
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ ३६॥

प्रमुभक्तिींतीनां युधि निधनं सौल्यवीथीनाम् ।
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ ३७॥