पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
काव्यमाला।

  
एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।
को वेद वञ्चकानां मायानां शतसहस्राणि ॥ ७३ ॥

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः।



दशमः सर्गः।

 

एता वञ्चकमाया विज्ञेया न तु पुनः खयं सेव्याः ।
धर्म्यः कलाकलापो विदुधामयमीप्सितो भूत्यै ॥१॥

धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च ।
दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ २ ॥

अर्थस्य सदोत्थानं नियमपरीपालनं कियाज्ञानम् ।
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ ३ ॥

कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ ४॥

मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः ।
सङ्गत्यागः खलयस्थान परमप्रकाशश्च ॥५॥

एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा।
संसारवञ्चकानां विद्या विद्यावतामेव ॥ ६ ॥

मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः ।
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ ७॥

सत्सङ्गः कामजयः शौचं गुरुसेवन सदाचारः ।
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ ८॥

तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम् ।
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥९॥

अनुरागः प्रतिपत्तिमित्रार्जनमानृशंस्यमस्तम्भः ।
आश्रितजनवात्सल्यं सप्तदश कलाः प्रभावस्य ॥१०॥ (युग्मम्)

मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् ।
एताः का विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ ११॥