पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
काव्यमाला।

प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च ।
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ ५० ॥

कृतकृतकमुग्धभावः षण्ड इव स्त्रीस्वभावसंलापः ।
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ ५१ ॥

सततमधोमुखदृष्टिः सति विभवे मलिनदशनवसनश्च ।
विलिखन्कौषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ ५२ ॥

तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्ममवनेषु ।
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ ५३ ॥

निन्द्ये बहुदण्डार्हें कर्मणि यः सर्वथा प्रतारयति ।
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिः ॥ ५४ ॥

दृष्ट्वा गुह्यमशेषं तस्य रहसंच लीलया लब्ध्वा ।
धूर्तेन मुग्घलोकस्तेन शिलापट्टके लिखितः ॥ ५५ ॥

राजविरुद्धं द्रव्यं [१]रूपं वा कूटलेख्यमन्यद्वा ।
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ ५६ ॥

क्षुद्रः क्षीणोऽपि गृहे लब्धावादः कृतो धनैर्येन ।
शस्त्रविषपाशहस्तः स[२]पाशहस्तो धृतस्तेन ।। ५७ ॥

लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादः ।
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ ५८ ॥

दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः ।
धूर्ती मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ ५९ ॥

सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः ।
धीरा हरन्ति सकलं दृष्टे हासोऽन्यथा लाभः ॥ ६०.॥
[३]देशे कृत्वा स्फीते कुम्भघनो डम्बरैर्गृहं पूर्णम् ।
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ ६१ ।।



 १. राजकीयटङ्कशालातोऽन्यस्थले स्वगृहादौ निर्मितं रजतमुद्रादि.
 २. पाशहस्तो यमः
 ३.यथा मरुस्थलादिदेशवासिनः केचिद्वाणिजो देशान्तरे गस्ता महताडम्बारेण धनवात्त्वख्या-