पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९सर्गः]
७६
कलाविलासः।

देशान्तरसंभविभिर्मिोंगवरैर्वर्णनारम्यैः ।
येऽपि नयन्ति विदेशं पशुसदृशान्देशचौरास्ते ॥ ३७॥

नानाहासविकारैर्बहुवैदग्ध्यैः सनर्भवैचित्र्यैः ।
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽसौ ॥ ३८ ॥

भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् ।
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥ ३९ ॥

अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ ४०॥

रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति ।
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ ४१॥

छन्दानुबर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः ।
सर्वस्वहारिणस्ते मधुरा विषवद्विशन्त्यन्तः ॥ ४२ ॥

तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ ४३ ॥

स्वप्ने भयाजस्ता दृष्टा श्रीस्र्वद्धहं प्रविष्टा सा ।
मासोपवासतुष्ट देवी श्रीः सादरा प्राह ॥४४॥

मद्भक्तस्ते दास्पति सर्वं तत्वं मया लब्धः ।
इत्युक्त्वा सरलानां विलसन्ति गृहे गृहे धूर्ताः ॥ ४५ ॥

पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसहे ।
प्रविशन्त्रि बन्धुवेषाः परेऽपि सर्वापहाराय ॥ ४६॥

परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति ।
ध्यानपरः सेवार्थीं किमपि च कर्तुं कृतोद्योगः ॥ ४७॥
 
न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् ।
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ ४८ ॥

यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपः ।
घोरापहवकारी शङ्कायतनं स पापः स्यात् ॥ ४९ ॥