पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८सर्गः]
६९
कलाविलासः।

 
प्रतिबद्धे जतुयोग्ये प्रक्षिप्त निगूढकनककणम् ।
तुलितं पूरणकाले सुखेन हतु समायाति ॥ १५॥

उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।
सदृशविचित्राभरणे परिवर्तनलाधवप्रसारश्च ॥ १६ ॥

पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ १७ ॥

एकादश युक्तिकलास्तेषामेताः समासेन ।
एकैव कला महती निशि गमनं सर्वमादाय ॥ १८ ॥

एता हेमकराणां विचारलभ्याः कलाश्चतुःषष्टिः ।
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ १९ ॥

मेरुः स्थितोऽतिदूरे मनुष्यभूमि चिरात्परित्यज्य ।
भीतोऽवश्यं चौर्याद्धोराणां हेमकाराणाम् ॥ २० ॥

कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ २१ ॥

तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ २२ ॥

मूषकनखरोत्खातः सुमेरुरुञ्चैस्तरां शुशुभे ।
उद्धतसुवर्णधूलीपटलैः कपिला बमुः ककुभः ॥ २३ ॥

तसिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।
कल्पान्तागमशङ्का मयमाविरभूदमर्त्यानाम् ॥ २४ ॥

आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानथागस्त्यः ।
एते ते ब्रह्मा निशाचरास्त्रिदशसंगरे निहताः ॥ २५ ॥

जाता मूषकरूपा मेरुनिपाते कृतारम्माः ।
वध्याः पुनरपि भवतामाश्रमभङ्गान्मुनीनां च ॥ २६ ॥

श्रुत्वैतन्मुनिवचनं धूमेन बिलावली समापूर्य ।
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥ २७ ॥

 ७ प्र गु