पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
काव्यमाला।

सारं सकलधनानां संपरसु विभूषणं विपदि रक्षा ।
एते हरन्ति पापाः सततं तेजः परं हेम ॥ २॥

सहसैव दूषयन्ति स्पर्शेन [१]सुवर्णमुपहतच्छायम् ।
नित्याशुचयः पापाश्चण्डाला हेमकाराश्च ॥ ३ ॥

मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् ।
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥४॥

सोपस्नेहः खेद्यः सिक्थकमुद्रोऽपि वालुकाप्रायः ।
सोष्मा च युक्तिभेदात्तुलोपलानां कलाः पञ्च ॥ ५ ॥

द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला ।
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ ६ ॥

वक्रमुखी विषमपुटा सुविरतला न्यस्तपारदा मृद्वी ।
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ ७ ॥

वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा ।
निर्जीवना सजीवा षोडश हेमस्तुलासु कलाः ॥ ८॥

मन्दः सावेगो वा मध्यच्छिन्नः सशब्दफूल्कारः ।
पाती शीकरकारी फूत्कारः षट्कलस्तेषाम् ॥ ९ ॥

ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च ।
पूर्वधृतताम्रचूर्णस्तेषामपि षट्कलो वह्निः ॥१०॥

प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः ।
दिनवेलार्क निरीक्षणमतिहासो मक्षिकाक्षेपः ॥ ११ ॥

कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रमङ्गश्च ।
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास्तेषाम् ॥ १२ ॥

घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी ।
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ १३ ॥

सामान्यलोहपात्राद्भूमिन्यस्तेऽपि [२]कान्तलोहतले ।
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ १४ ॥


 १ सुवर्ण शोभनवणं ब्राह्मणादिकं कनक्म् । २ क्रान्तिसारनाम्ना प्रसिद्धो लोहविशेष:-