पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला।

घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः ।
एते योनिपिशाचा भूपभुजो गायना लोके ॥ ३ ॥

तमसि वराकश्चौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ ४ ॥

पापायधधनिनिगमसा धाधामामासमासगाधामा ।
कृत्वा स्वरपदपाली गायनघूर्ताश्चरन्त्येते ॥ ५ ॥

कुटिलावर्तभ्रान्तैर्वेषविकारैश्च मुखविकारैश्च ।
गायति गायनसंघो मर्दलहस्तश्चिरं मौनी ॥ ६ ॥

आमन्त्रणजयशब्दैः प्रतिपदहुंकारधर्धरारावैः ।
खयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ ७ ॥

जलपतिते सत्तुकणे मत्स्यैभुक्तेऽस्ति कापि धर्माप्तिः ।
गायनदचासु पर कोटिष्वपि नास्ति फललेशः ॥ ८॥

मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु ।
विहितो विवृतमहास्यो गायननामा प्रणालौधः ॥९॥

नैतत्प्रकटितदशना गायनधूर्ताः सदैव गायन्ति ।
एते गतानुगतिकान्हसन्ति धूर्ता गृहीतार्थान् ॥ १० ॥

प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः ।
मध्याहे द्यूतजिता नग्ना भग्ना निराधाराः ॥ ११ ॥

स्तुतिवागुरानिबद्धैर्वचनशरैः : कपटकूटरचनाभिः ।
गीतैर्गायनलब्धा मुग्धमृगाणां हरन्ति सर्वखम् ॥ १२ ॥

नष्टखरपदगीतैः क्षणेन लक्षाणि गायनो लब्ध्वा ।
दास्याः सुतेन दत्तं किमिति वदन्दुःखितो याति ॥ १३ ॥

वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः।
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत्सततम् ॥ १४ ॥

देवः पुरा सुराणामधिनाथो नारदं चिरायातम् ।
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ १५ ॥