पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। प्रथमो गुच्छका। जयपूरमहाराजाश्रितेन पण्डितम्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। (तृतीयं संस्करणम्) मुम्बस्या निर्णयसागरास्ययालये तदधिपति प्राकाश्यं नीतः। शकाब्दः १८५१ सनाब्दाः १९२ मूल्यं शसपादरूण्यका