पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३सर्गः]
५१
कलाविलासः

  
कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव ।
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढा ॥ १२॥

खैरविहारगतागतसिन्नायास्तीर्थदर्शनव्याजैः ।
भर्ता विलासविजितश्चरणौ मृद्गाति चपलायाः ॥ १३ ॥

नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा खभावेन ॥ १४ ॥

निजपतिचपलकुरङ्गी परतरुभृङ्गी स्वभावमातङ्गी।
मिथ्याविभ्रमभृङ्गी कुटिलभुजंगी निजा कस्य ॥ १५ ॥

बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या ।
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ १६ ॥

चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् ।
धावत्यकारणं वा हसति स्फटिकाश्ममालेय ॥ १७॥

पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति ।
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ १८ ॥

प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति ।
उच्चैर्वदति च गेहे गृहिणी जीवन्मृतस्यैव ॥ १९ ॥

ईर्प्यालुवृद्धभार्या सेवकपत्नि नियोगिभार्या वा ।
कारुकुशीलबनारी लुब्धवधूः सार्थवाहवनिता वा ॥ २० ॥

गोष्टीविहरणशीला तरुणजने वत्सला प्रकृत्यैव ।
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ २१ ॥

अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा ।
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ २२ ॥

द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला ।
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ २३ ॥

त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा ।
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लजा ॥ २४ ॥