पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः]
४३
कलाविलासः।


दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् ।
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ ९६ ॥

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे दम्भाख्यानं नाम प्रथमः सर्गः ।


द्वितीयः सर्गः।

लोमः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥१॥

मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् ।
संचयदुर्गपिशाचा: सर्वहरो मूलकारणं लोभः ॥२॥

सत्त्वपशमतपोभिः सत्वनैः शास्त्रवेदिभिर्विजितः ।
लोभोऽव[१]टं प्रविष्टः कुटिलं हृदयं कि[२]राटानाम् ॥ ३ ॥

क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः ।
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ ४ ॥

हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः ।
वितरति गृहे किराटः कष्टेन [३]वैराटकत्रितयम् ॥ ५॥

आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः॥ ६ ॥

द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे ।
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ ७ ॥

दत्या दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा ।
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ ८॥

न ददाति प्रतिवचन विक्रयकाले शठो वणिङ्भौनी ।
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणं कुरुते ॥ ९॥

उत्तिष्ठति नमति वणिक्पृच्छति कुशलं ददाति च खानम् ।
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुते ॥ १० ॥



१. गर्तम्, २. वैश्यजातिविशेषाणाम्. ३. गृहव्ययार्थमतिखल्यं ददातीति भावर,