पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला।

कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ ५७ ॥

स्तम्भितविबुधसमृद्धिदैत्यो योऽभूत्पुरा जम्भः ।
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ ५८ ॥

शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ ५९॥

शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी।
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ ६० ॥

संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।
सततमहिंसादम्भी बडवाग्निः सर्वभक्षोऽयम् ॥ ११ ॥

मुण्डो जटिलो नमशनी दण्डी कषायचीरी वा।
भस्मस्मेरशरीरो दिशि दिशि भोगी विञृम्भते दम्भः ॥ ६२ ॥

खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा।
शाटकवेष्टितशीर्षश्वैत्योन्नतशिखरवेष्टनो वापि ॥ ६३ ॥

लोभः पितातिवृद्धो जननी माया सहोदरः कूट।
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ ६४ ॥

भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्ग च ।
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ ६५ ॥

दृश्य स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् ।
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ ६६ ॥

मीलितनयनः क्षिप्रं स्थित्वा मायामये समाधाने ।
असूजन्नृणां विभूत्यै दम्भ संभावनाधारम् ॥ ६७ ॥

बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् ।
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं स्वनित्रं च ॥६८॥

स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च ।
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलसूलसितकुसुमः ॥ ६९ ॥