पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
कलाविलासः।

मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः ।
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ २ ॥

विघ्नोऽभिसारिकाणां भवनगणस्फाटिकप्रभानिकरः ।
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ ३ ॥

यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः ।
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूपैः ॥ ४ ॥

रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र ।
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ ५ ॥

नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र ।
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ ६ ॥

नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् ।
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ ७ ॥

शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः ।
यत्र विभान्ति सुधाम्बुधिमुग्धतरङ्गोत्थिता इवाप्सरसः ॥ ८ ॥
तत्रामूदभिभूतप्रभूतमायानिकायशतधूर्तः ।



तिलकादिग्रन्थसमाप्तिष्वनन्तराजस्य वर्णनं कृतमस्ति ।. अनन्तराजस्य राज्यकालस्तु
१०२८ मितात्स्रिस्तसंवत्सरादारम्य १०८० मितसंवत्सरपर्यन्तमासीत्, तस्मिन्नव समये
मालवाधीशो भोजराजोऽप्यासीत् ।. " स च भोजनरेन्द्रश्च दानोत्कर्मेण विश्रुतौ । सूरी
तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवो" ॥ इति राजतरङ्गिणी (७।२५९)। सोऽन-
न्तराज इत्यर्थः क्षेमेन्द्रेण बहयो ग्रन्था विरचिताः,तन्मध्यादद्यावधि ज्ञाता ग्रन्यास्त्वेते-
(१) अमृततरङ्गकाव्यम्, (२) औचित्यविचारचर्चा, (३) कनकजानकी, (४) कलाविलासः
(५) कविकण्ठाभरणम्, (६) चतुर्वर्गसंग्रहः, (७) चारुचर्या, (८) चित्रभारतनाटकम् (९)
दशावतारचरितकाव्यम्, (१०) देशोपदेशः, (११) नीतिकल्पतरुः, (१२) पद्मकादम्बरी,
(१३) पवनपश्चाधिका, (१४) बृहत्कथामञ्जरी, (१५) बोधिसत्त्वावदानकल्पलता, (१६)
भारतमञ्जरी, (१७) मुक्तावली, (१८) राजावली, (१९) रामायणमञ्जरी, (२०) लावण्य-
वती, (११) लोकप्रकाशकोषः, (२२) वात्स्यायनसूत्रका(सा)रः, (२३) व्यासाष्टकम् ,
(२४) शाशिवंशमहाकाव्यम् , (२५) समयमातृका, (२६) मुक्ततिलकम, (२७) सेन्य-
सेवकोपदेशः, (२८) हस्तिजनप्रकाशः।