पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
राजेन्द्रकर्णपूरः।

देव स्मेरसरोजसङ्गसुरभि स्वैरंभवद्वैरिणां
पीतं प्राङ्गणवापिकामकरिणीपीतावशेषं पयः ॥ ६५ ॥

कूर्मे धैर्य शिथिलय धृतिं मुञ्च शेषस्य शेषा-
माशामा[१]शाकरिषु वसुधे देवि मा मा दधीथाः ।
शक्तः सप्ताम्बुनिधिपरिरवामेखलामध्ययं त्वां
वोढुं मौर्वीकिणपरिचितो भूपतेरस्य बाहुः ॥ ६६ ॥

कान्तारेषु च काननेषु च सरितीरेषु च क्ष्मामृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
प्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्षमापते
कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ६७ ॥

राकेन्दोरुदयः किमेष किमयं [२]गौरीगुरुर्वा गिरिः
क्षीरोदः किमयं किमेष [३]पुरजिल्लीलाविलासोरगः ।
किं [४]मन्याद्रिरयं सुधाजलनिधेधौतस्तरङ्गैरिति
त्वकीरौतौ वसुधापुरंदर सदा संदेहिनो देहिनः ॥ ६८ ॥

विलोकनकथापि मे न नलकूबरे न स्मरे
किमन्यदमृतद्युतेरपि न दर्शन प्रार्थये ।
अयं नयनगोचरं व्रजति चेदृशामुत्सवः
समग्ररमणीमनोमधुपमाधवः माधवः ॥ ६९ ॥

[५]कुंन्दः कन्दलितव्यथं विचकिल: कम्पाकुलं केतक:
सातङ्कं मदनः सदैन्यमलसं मुक्तोऽतिमुक्तद्रुमः ।
मोक्तुं किं तु न पारितस्तव रिपुस्त्रीभिः पुरीनिर्गमे
तत्कालं कृतामा[६]धवीपरिणयः सत्केसरः केसरः ।। ७० ॥

तयुक्तं ननु [७]कुम्भसंभव भवत्प्रज्ञारहस्येन य-
श्यां च क्षमां च तिरोधवन्निरवधिर्विन्ध्योऽपि वन्ध्यः कृतः ।



१. दिग्गजेषु. २. हिमालयः ३. शेषः. ४. मन्दराचलः, ५. कुन्दविचकिलादयवृक्षविशेष: ६. लताविशेषः, ७. हे अगस्त्य.