पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
राजेन्द्रकर्णपूरः ।

   
एकेनैव कृतं तु देव भवता तत्रापि ते न [१]स्मयो
यद्वेधाश्च [२]पुरान्तकश्च कमलाकान्तश्च देवोऽकरोत् ॥ ५३ ॥

औदार्य सधने नयो गुणिजने लज्जा कुलस्त्रीजने
सत्काव्यं वदने मदो द्विरदने पुस्कोकिलः कानने ।
रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले
तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ।। ५४ ॥

जाता [३]तामरसोदरे भगवतो धातुः कृतार्था स्थिति-
र्युक्तं यद्यचिरात्करोति जलधौ संस्थां रमावल्लभः ।
सर्वत्रैव विभो तव प्रसरति प्रौढे प्रतापानले
धत्ते सोऽपि पिनाकिनः सफलतां मौलीन्दुरेखाङ्कुरः ॥ ५५ ॥

कण्ठान्तःकणितं दिवाकरकरक्लान्त्या रजोविप्लवै-
स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवा-
मेवं देव मरोस्तटेऽपि [४]सुरतक्रीडानुरूपः क्रमः ।। ५६ ॥
संदिष्टं वसुधासुधाकर शचीकान्तेन मुञ्चोद्यमं
देव त्वं प्रबलप्रतापदहनोदेकाय [५]बद्धाञ्जलिः ।
एते भानुभवन्तु नाकतरुणीकर्णावतंसोचिताः
क्लान्तिं नन्दनकन्दलीपु कलितव्यापल्लवाः पल्लवाः ॥५७ ॥

शक्तिं मानसतीव्रतापदहने वते गलत्संयमा
कामाशां प्रकटीकरोति न सतां [६]सर्वत्रपापासनात् ।
प्रेम प्रौढमनारतं वितनुते वृद्धेति शुद्धेति च
प्रख्यातापि महीमनोभव भवत्कीर्तिर्विचित्राः स्त्रियः ॥ ५८ ॥

रूपं यन्मदने युतिः शशिनि या गम्भीरता याम्बुधौ
यो मेरो गरिमास्ति या कमलिनीकान्ते प्रतापोन्नतिः ।



१, गर्वः, २. शिवः. ३. कमलमध्ये. ४. सुरतेऽपि कण्टकूजितं नेत्रकुधनं-
स्रीस्कारः श्वासाधिक्यं च भवत्येव. ५. क्रियाविशेषणम्
६. सर्वस्यानपाया अपासनाद्दूरीकरणात् : (पक्षे) सर्वत्र पापस्यातनात्.