पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला।

राकाकान्तकलाङ्कुराङ्कितजरत्कीशो निशीथक्षणे
गायन्तीषु सुराङ्गनासु भवतः कैलासकुञ्जे यशः ।
निष्पीड्य प्रियमौलिचन्द्रकलिकां कंदर्र्प केलिक्लम-
स्वापं दूरयितुं दृशोर्गिरिजया दत्ताः सुधाविन्दवः ॥ ३५ ॥

किं तान्तिः किमनिर्वृतिः किमधृतिर्वाग्देवि मुञ्जे गते
किं शून्यासि किमाकुलासि किमिति क्लान्तासि कोऽयं क्रमः ।
एतं विद्धि तमेव सास्य हि मतिः सा विश्रुतिः सा द्युतिः
स त्यागः स नयः स सूक्तियु रसस्ताः संमताः संपदः ॥३६॥

कसादम्ब विलम्बसे कुरु कृपां केनापि रूपेण में
जिह्वाग्रे वस संनिधेहि हृदये वाग्देवि तुभ्यं नमः ।
यन्मे साहसिकस्य भूपचरितव्यावर्णने सादरं
सप्रेमप्रसरं सकौतुकरसं सोल्लासमास्ते मनः ॥ ३७ ॥

नाके मुग्धमधुवतप्रणयिनीहंकारहारिस्वनै-
श्वश्रु त्वचरितं यदैव चतुरैरुच्चारितं चारणैः ।
कान्तं मौक्ति[१]कदामनद्धचिकुरवःसुन्दरीणां पुरः
प्राप्तो देव तदैव सूत्रितशरासारः ससारः स्मरः ॥ ३८ ॥

श्रीखण्डद्रवनिर्झरन्ति हृदये पीयूषकल्लोलिनी-
निःष्यन्दन्ति तनौ रसायनरसस्यन्दन्ति कर्णान्तिके ।
[२]नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक-
प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्कीर्तयः ॥ ३९ ॥

किं बालेन मृणालतन्तुमलिनच्छायेन खण्डेन्दुना
निःशङ्कोऽद्य वृषाङ्क शेखरपदे राकाशशाङ्कं कुरु ।
देवस्यास्य हि केतकोदरदलच्छायैर्यशोभिर्निशि
व्योम्नः सीम्नि व मण्डले च ककुभां व्यत्तं समस्तं तमः ॥४०॥

नो चैत्रः सहकारकुड्भलकुलैः क्लृप्तं न तत्कार्मुकं
नामी क्रूरशिलीमुखाः शितमुखा नो कोकिलाप[३]ञ्चमः ।



१. 'मौक्तिकदाम-' इत्यादिविशेषणमनुपयुक्तमिव भाति.
२. सेनामुखं नासौरमित्युच्यते.
३. स्वरविशेषः.