पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजेन्द्रकर्णपूरः।

कान्तिं कल्पय तान्तिमल्पय सखि खल्पापि नैवास्ति ते
मुक्ताशुक्तिषु वारिराशिरमणि श्रीताम्रपर्णि क्षतिः ।
अस्यालोक्य कुरङ्गकेतनकलालावण्यचौरं यशो
वर्तन्ते हि विमुक्तमौक्तिकलतोत्कण्ठाः कुरङ्गीदृशः ॥ २९ ॥

निद्रा न द्रविणाधिपस्य भजते शकां स लकापति-
र्व्योम्नि व्याकुलतामलं क[१]मलिनीकान्तस्य धत्ते वपुः ।
किं वान्यत्तय देव बेल्ल[२]ति यदि भ्रूवल्लरी पल्लवः
सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति ॥ ३० ॥

अस्तं याति ययातिधाम विगतं दुष्यन्तवार्ताशतैः
शान्तं शंतनुकीर्तिभिर्लघु रथोर्लोकेषु जातं यशः ।
किं चान्यत्वयि मेदिनीकुमुदिनीराकाशशाङ्कोदये
जाते हन्त तथा कथा अपि विभो रामे विरामं गताः ॥३१॥

लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाञ्चीगुणं
चञ्चत्काञ्चनकरणं च गिरिजा जातोत्सवा नृत्यतु ।
त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलाहला
यन्मुक्ता मुकुटान्मृगाशकलोत्तंसेन मन्दाकिनी ॥ ३२ ॥

कपूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते
जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः ।
धृत्वाङ्गे कवचं निवध्य[३]शरधिं कृत्वा पुरा[४]माधवं
कामः कैरवबान्धवोदयधिया धुन्वन्धनुर्धावति ॥ ३३ ॥

[५]अधिकंसमाप्तसमरः प्रथितो भुवनेषु गोपनरसोत्कः ।
भाति सदानवविजयं कुर्वन्कृष्णस्तवायमसिः ॥ ३४ ॥



१. सूर्यस्य. २. चलति. ३. तूणीरम्, ४. बसन्तम्, ५. (राजपक्षे) तवायमसिः
or: Re कृष्णवों भाति. साविशेषणानि-~-अत्यन्त समाप्तयुद्धः शत्रूणामभावात,
गोपने राणे यो रसमास्मिनुत्कण्ठितः, सर्वदा नवीन विजयं कुर्यन (कृष्णपक्षे)
अधिकस कसमिपये प्राप्तयुद्धः, गोपालरूपनरेणु पुरुषेणूत्कण्ठितः, स प्रसिद्धः, दानवानां
विजयं कुर्वन्,