पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
काव्यमाला।

कंदर्पे नलकूबरे कुमुदिनीकान्तेऽप्यवज्ञावतां
त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् ।
प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी
जाता किं च खरस्सरज्वरभरारम्भापि रम्भातनुः ॥ २३ ॥

सोल्लासा अपि सोद्यमा अपि धनोत्कण्ठा अपि कापि नो
यान्ति श्यामनिशान्तरेऽपि स्मणोपान्तं कुरङ्गीदृशः ।
सद्यस्त्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना
नीतं कान्तपुरंध्रिकुन्तलभरश्यामं विरामं तमः ॥ २४ ॥

न क्काप्यौर्वज्वलनमहसा यस्य चक्काथ पाथः
शोषं तस्मिन्भजति जलधौ त्वत्प्रतापानलेन ।
शङ्के पङ्के पतति यतते बालशेवालमूले
कूले लोलः किमपि कुरुते कर्म वैकुण्ठकूर्मः ।। २५ ॥

उल्लेखं निजमीक्षते मणितिपु प्रौढिं परां शिक्षते
संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि ।
वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके
देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥ २६ ॥

शान्तध्वान्तकलङ्क शंकरशिखालंकार तारापते
राकाकान्त सविभ्रमं भ्रम सदा निःशङ्कमङ्के दिवः ।
अद्यैतद्यशसैव सप्तसु [१]कृतालोकेषु लोकेषु हि
स्वर्भानोविता[२]सि नासि नभसि च्छिन्नाकृतेर्गोचरः ।। २७ ।।

त्वय्युत्पन्ने गुणवति सतां नाभिरामः स राम-
स्त्यागव्यग्रे भवति भवति म्लानवर्णः स कर्णः ।
ब्रूम :किं वा बहु ननु धनुर्वेदविद्याविदस्ते
[३]सङ्ग्रामोर्वीपुरहर पुरः स्या[४]देपार्थः स पा[५]र्थः ॥ २८ ॥



१. कृतप्रकाशेषु. २. 'अति' इति विभक्तिप्रतिरूपकमव्ययम् त्वमित्यर्थः
. ३. युद्धभूमौ रुद्रतुल्य. ४. निष्फलः, ५. अर्जुनः