पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
राजेन्द्रकर्णपूरः ।

 
तस्थौ कम्पतरङ्गितस्तनतटं बाष्पाम्बुधौताधरं
शोकाक्रान्तकपोलकोलितकरं द्यां [१]मुञ्जराजे गते ।
संजाते त्वयि हारिहारवलयकाणं कणत्कङ्कणं
चञ्चत्काञ्चनकाञ्चि सा भगवती नर्नर्ति वाग्देवता ॥ १७ ॥

आलेख्यं चिरमुल्लिलेख विजने सोल्लेखया रेखया
संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि ।
अद्राक्षीदपरप्रजापतिमतं चक्रे च तीववतं
त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥ १८॥

शेष क्लेशमशेषमुत्सृज भज त्वं कूर्म कर्म स्वकं
स्वैरं खेलत सिन्धुसैकतलताकुञ्जेषु दिक्कुञ्जराः ।
अप्येतां सकुलाचलां सनगरां साम्भोनिधिं सापगां
सद्वीपां च भुवं बिभर्ति हि भुजः श्रीहर्षपृथ्वीभुजः ॥ १९ ॥

हेरम्ब त्यज कर्णतालनिनदं चूडापगे गर्ज मा
मा मा काञ्चनकिङ्किणीकलकलं कण्ठे ककद्मन्कृथाः।
प्रक्रान्तासु सुरैः पुरः पुररिपोर्युष्मद्यशोगीतिषु
व्यप्रस्येति परिस्फुरन्ति वचनान्यानन्दिनो नन्दिनः ॥ २० ॥

अकङ्कणममेखलागुणमहारमस्ताङ्गदं
व्रजन्ति चतुरैः पदैर्मरुमरातिवामभ्रुवः ।
[२]करोत्यसिलतां करे यदसिगर्वमुर्वीभुजो
भुजस्य परिपन्थिनामयमदक्षिणे दक्षिणे ॥२१॥

राकाकान्तकलाङ्कुरं कुरु चिरं चण्डीश चूडान्तरे
कच्छं गच्छ पुराणकच्छप परं गम्भीरमम्मोनिधेः ।
ध्यानं मुञ्च विरश्च किं च पयसा सिञ्चासनाम्भोरुहं
येनायं परितः प्रभो प्रसरति प्रौढः प्रतापानलः ॥ २२ ॥



शीर्षकपाठ्यांशः

१. अतीव गुणिवत्सलो बाक्पतिराजदेवापरनामा श्रीमुजराजः श्रीहर्षदेवास्किंचिदेव
पूर्वमासीत्. शिस्त संवत्सरस्य ९९४ मिते काले श्रीमुजमहीपालो राज्यं कुर्वनासीदित्य-
मितगतिप्रणीतसुभाषितरत्नसंदोहनामकग्रन्थसमाप्तिश्लोज्रज्ञायते.
२. इदमुत्तरार्धमस्फुटमस्ति.