पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
काव्यमाला।

चैत्रं मा स्मर विसर पर रतिं किं सायकैर्मारकै-
र्गोधां[१] मुग्ध मुघा बधान जहिहि ज्याबन्धधीरं धनुः ।
देवेऽस्मिन्हि सकृत्स्मृतेऽपि न सतिर्नैव स्मृतिर्न स्थिति-
र्नासक्तिर्न धृतिर्न निर्वृतिरपि क्काप्यस्ति वामभ्रुवाम् ॥ ११ ॥

जहाति नगरीं गलत्कनककङ्कणः कौङ्कणो
वनं विशति विह्वलः स्खलितकुन्तलः कौ[२]न्तलः ।
किमन्यदुदितकुधि त्वयि मृगेन्द्रभीमारवं
तटं विशति मारवं [३]च्युतरमालवो मालवः ॥ १२ ॥

तां संक्रन्दनमन्दिरे सुरवधूकर्णामृतस्यन्दिनीं
त्वत्सौन्दर्यकथां निशम्य गदितामानन्दिभिर्बन्दिभिः ।
चापं मुञ्चति बाणमुज्झति शुचं घत्ते रतिं नेक्षते
चित्रं चैत्रमुपेक्षते परिणमन्मन्दव्यथो मन्मथः ॥ १३ ॥

[४]कीरीहारलतासु केरलवधूधम्मिल्लमालालु या
चोलीद[५]न्तचतुष्किकासु मुरलीलीलासितेषु द्युतिः ।
अग्रे त्वद्यशसां सुधाकरकरन्यक्कारपारंगमा-
मप्येतामसितामहो सुकवयो विन्दन्ति निन्दन्ति न ॥ १४ ॥

विष[६]मेषुविगलितरसाश्चपलतरंगालिभिर्जडैः क्षुभिताः ।
तिमिरचितवसतयस्तव रिपुसुदृशो निम्नगा जाताः ॥ १५॥

अङ्के केरलसुन्दरीकचभरश्यामं कलङ्कं बह-
न्मिथ्यारोहति पूर्वपर्वतशिखां मुग्धतस्त[७]मीबान्धवः ।
यत्तापिच्छतरुच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च
प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः॥ १६ ॥



१. धनुर्गुणघातवारणाय प्रकोष्ठबद्धा चर्मपट्टी. २. कुन्तलनामकदेशस्य राजा
३. लक्ष्मीळेशरहितः, ४. कीरदेशोद्भवा स्त्री. ५. मुख्यं दन्तचतुष्टयम्. ६. (रपुस्त्रीपक्षे )
विषमेषुः कामः, रसो रागः, जडैर्मूर्खैरालिभिरवाच्यैः क्षुमिताः, तिमिरेण व्याप्ता वसतिर्यांसाम्,
(नदीपक्षे) विषमेषु नतोन्नतप्रदेशेषु, रसो जलम, चपलतरङ्गपङ्क्तिमिर्जलैः क्षोभं
नीताः, तिमयो मत्स्यास्तै रचिता स्थितिर्यासु.
७. चन्द्रः