पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
राजेन्द्रकर्णपूरः।

कैलासाचलसानुसीमनि [१]मैरुत्सीमन्तिनीभितथा
गीतास्ते कलकण्ठकण्ठनिनदश्रव्यैः खरैः कीर्तयः ।
अप्युत्त्ंसविलासवानपि रते रलप्रदीपो यथा
चूडाचन्द्रकलाङ्कुरः [२]पुरजिता सद्यः प्रसादीकृतः ॥ ५ ॥

[३]चौडीचूडाभरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमु[४]रलीकेरलीहारलीलः ।
कुर्वन्नुर्वीतिलक तिल[५]कोत्सृष्टलाटीललाटं
जीयादेकस्तव नवयशःस्वर्णशाणः कृपाणः ॥६॥

शान्त्यै दर्पवतां जयाय जगतां संपत्त्ये याचतां
संमानाय सतां हिताय महृतां तापाय पृथ्वीमृताम् ।
सोल्लासेन सकौतुकेन शमितध्यानेन दूरीकृत-
स्वाध्यायेन समाप्तसर्वतपसा त्वं वेधसा निर्मितः ॥ ७ ॥
........................
...............................

किं[६] वान्यद्वसुधापुरंदर पुरस्त्वत्पौरुषस्य क्वचि-
न्नार्हत्यस्खलितक्रमोऽपि गगने त्रैविक्रमो विक्रमः ॥ ८॥

देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिनां[७]-
मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।
तन्मध्ये न बभूव नास्ति भविता तादृङ् न नीतौ नतो
कान्तौ काव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥ ९ ॥

आनन्दं [८]मुचुकुन्दक[९]न्दलि भन स्वस्थासि वासन्तिके
कल्याणं तव मल्लिके कुशलिनी जातासि हे मालति ।
अद्यैतद्यशसि श्रुतिप्रणयितां याते न कुर्वन्ति वः
कर्णोत्तं सरसान्नवीनकलिकाभङ्गं कुरङ्गीदृशः ॥१०॥



१. देवाजनाभिः, २. शिवेन. ३. चोलदेशोद्भवा नारी. ४. मुरलकेरलौ च देशनिशेषौ.
५. तिलकरहितं लाटदेशाङ्गनाललाटम्. ६, आदर्शपुस्तकेऽस्य श्लोकस्य पूर्वार्धं श्रुटितमस्ति.
७. सर्पाणाम्. ८. पुष्पवृक्षविशेषः. ९. कन्दलं नवाकरम्. अल्पत्वविवंक्षायां स्त्रीलिङ्गम्