पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
मुकुन्दमाला।


भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १० ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्ते सहजतनयग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधाम-
न्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ ११ ॥

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघु-
स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १२ ॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं
मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ १३ ॥

आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ १४ ॥

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ १५ ॥


मा में स्त्रीत्वं मा च मे त्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म ।
मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्को भवेयम् ॥

कायेन वाचा मनसेन्द्रियैश्च बुद्ध्यात्मना वानुसूतिप्रभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥
यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् ।
त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥

एषु श्लोकेषु "भवजलधि-" इत्यादि प्रथमः श्लोकः सुभाषितावलीमध्ये वलभदेवेन
क्षेमेन्द्रनाम्ना समुद्धृतः अन्येऽपि केचिच्छ्लोकाः पुराणादिषु लभ्यन्ते. तसादन प्रक्षिप्ता
एवेति ध्येयम्.
१. भवचरणारविन्दभक्तिरूपं नौकां देहि..