पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
मुकुन्दमाला।


येन वा यावकामाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्त्रैः परिक्रीडते। किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीलासरो वारि- घिस्तस्य केलीवनं चन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किंकरी तस्य चाज्ञाकरी श्रीः स्वयम् । सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रा- त्मिके सर्वयन्त्रात्मिके सर्वशवत्यात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्व- विद्यात्मिके सर्वयोगात्मिक सर्वनादात्मिके सर्वशब्दात्मिक सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥ ५ ॥

माता मरकतश्यामा मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥

इति महाकविश्रीकालिदासकृतं मामलादण्डक समाप्तम् ।

श्रीकुलशेखरनृपतिविरचिता

मुकुन्दमाला।

वन्दे मुकुन्दमरविन्ददलायताक्षं
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् ।
इन्द्रादिदेवगणवन्दितपादपीठं
वृन्दावनालयमहं वसुदेवसूनुम् ॥ १॥

जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥



१. मद्यपीयं मुकुन्दमाला कलिकातामुद्रिते काव्यसंग्रहे मुम्वनीमुद्रितेषु स्तोत्रकला- पादिषु च मुद्रितास्ति, परंतुभयप्राप्यसंपूर्णोऽशुद्धा च, तस्मादस्माभिः पुनरपि गृहीता. असत्पुस्तकं तु संपूर्णं शुद्धं कश्मीरदेशलिखितमस्ति. २. मुद्रितपुस्तकेषु प्रथमश्लोकादन- न्तरमयं श्लोको दृश्यते-- 'श्रीवल्लमेति वरदेति दयापरेति भक्तिप्रियेति भवलुण्ठनको विदेति ।
नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिदिनं फुरु मां मुकुन्द ।'