पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१०
काव्यमाला।

ल्लकीभृत्करे किंकरश्रीकरे । हेमकुम्भोपमोत्तुङ्गवक्षोजमारावनम्रे त्रिलोकाव- नम्रे । लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे म- ञ्जुसंभाषणे । चारुशिञ्जत्कटीसूत्रनिर्भर्त्तिसतानङ्गलीलाधनुःशिञ्जिर्नीडम्बारे दिव्यरत्नाम्बरे । पद्मरागोल्लसन्मेखलाभात्वरश्रोणिशोभाजितखर्णभूगृत्तले च- न्द्रिकाशीतले ॥ २ ॥

 विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूतसिन्दूरशो- णायमानेन्द्रमातङ्गहस्तार्गले वैभवानर्गले श्यामले । कोमलस्निग्धनीलोपलोत्पा- दितानातूणीरशङ्काकरोदारजङ्घालते चारुलीलागते । नम्रदिक्पालसीमन्ति- नीकुन्तलस्निग्धनीलप्रमापुञ्जसंजातदूर्वाङ्कुराशङ्कसारङ्ग संयोगरिङ्क्षनखेन्दुःबले प्रोज्वले निर्मले । प्रह्वदेवेशलक्ष्मीशभूतेशतोयेशवाणीशकीनाशदैत्येशयक्षे- शवाय्वग्निकोटीरमाणिक्यसंघृष्टवालातपोद्दामलाक्षारसारुण्यतारणलक्ष्मीगृती- ताङ्घ्रिपद्मे सुपद्मे उमे ॥ ३ ॥

 सुरुचिरनवरत्नपीठस्थिते सुस्थिते । रत्नपद्मासने रत्नसिंहासने शxx पना- द्वयोपाश्रिते । तत्र विनेशदुर्गाबटुक्षेत्रपालैrयुते । मतमातङ्गकन्यासमूहान्विते मञ्जुलामेनकाद्यङ्गनामानिते भैरवैरष्टभिर्वेष्टिते । देवि वामादिभिः शक्तिभिः सेविते । धात्रिलक्ष्म्यादिशक्त्यष्टकैः संयुते । मातृकामण्डलैर्मण्डिते । यक्ष- गन्धर्वसिद्धाङ्गनामण्डलैरर्चिते । पञ्चबाणात्मिके । पञ्चबाणेन रत्या न संभा- विते । प्रीतिभाजा वसन्तेन चानन्दिते । भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भाजसे । गीतविद्याविनोदाति - तृष्णेन कृष्णेन संपूज्यसे । भक्तिमञ्चेतसा वेधसा स्तूयसे । विश्वहृद्येन बा - द्र्येन विद्याधरैर्गीयसे ॥४॥

 श्रवणहरणदक्षिणक्काणया वीणया किंनरैर्गीयसे । यक्षगन्धर्वसिद्धाद्गानाम- ण्डलैरर्च्यसे । सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे । सर्ववि- द्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्या- मलोदारपक्षद्वयं तुण्डशोहातिदूरीभवत्किशुकं त्रं शुकं लालयन्ती परिक्रीडसे । पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुरतकं चाङ्कुशं पाश- माबिम्रती येन संचिन्त्यसे तस्य बातxxxx भारती निxxxx।