पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्यामलादण्डकम्।


जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय संगीतरसिके जय लीलाशुकप्रिये ।।

 जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्पद्रुमा- कल्पकादम्बकान्तारवासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये । सादरारब्ध- संगीतसंभावनासंभ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके ।शेखरीभूतसीतांशुरेखामयूरवावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते लोक- संभाविते । कामलीलाधनुःसंनिभभ्रूलतापुष्पसंदोहसंदेहकृल्लोचने वाक्सुधा- सेचने । चारुगोरोचनापल्ककेलीललामाभिरामे सुरामे रमे । प्रोल्लसद्बालिका- मौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररे- खासमुद्भूतसौरभ्यसंभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीखरे सुस्वरे भास्वरे । वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते सिद्धसंगानिते । दिव्यहालामदोद्वेलहेलालसञ्चक्षुरान्दोलनश्रीसमाक्षिप्तक- र्णैकनीलोत्पले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले ।खेदबिन्दूल्लसद्भा-. ललावण्यनिष्यन्दसन्दोहसंदेहकृन्नासिकामौक्तिके सर्व विश्वात्मिके कालिके । मुग्धमन्दस्मितोदारवक्त्रस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसं- पत्करे पद्मभाखरकरे । कुन्दपुष्पद्युतिस्निग्वदन्तावलीनिर्मलालोकसंमेलनस्मे- रशोणापरे चारुवीणाधरे पक्कविम्बाधरे ॥१॥

 सुललितनवयौवनारम्भचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिब्यो- कभृत्कंधरे सत्कलामन्दिरे मन्थरे । दिव्यरलप्रभाबन्धुरच्छन्नहारादिभू- षासमुद्द्योतमानानवद्यांशुशोमे शुभे । रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्ल- ताराजिते योगिभिः पूजिते । विश्वदिङ्मण्डलव्यापिमाणिक्यतेजःस्फुर- त्काङ्कणालंकृते विश्रमालंकृते साधकैः सत्कृते । वासरारम्भवेलासमुज्जृम्भमा- नारविन्दप्रतिद्वन्द्विपाणिद्वये संततोद्यद्दये अद्वये । द्विव्यरत्नोमिकादीविति- स्तोमसंध्यायमानाङ्गुलीपल्लवोधन्नखेन्दुप्रभामण्डले संनताखण्डले चित्प्रभा- मण्डले प्रोल्लसत्कुण्डले । तारकाराजिनीकाशहारावलिस्मेरचारुस्तनाभोग-

भारानमन्मध्यवल्लीबलिच्छेदवीचीसमुल्लाससंदर्शिताकारसौन्दर्यरत्नाकरे व-


१.छन्ननामको इस्तभूषणविशेषः.
२. संपूर्णम्.