पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६़
काव्यमाला।


नीराजनश्रीरारात्रिकशोभा तस्याः सखायस्ते च ते चरणनखाश्च तेषां द्योतेन प्रकाशन विद्योतमानः स प्रतिः सिन्धुरास्यो गजमुखः । हे विमलदृशः पण्डिताः । मम इन्धुरं रम्यं स्थेयः स्थिरतरं श्रेयः कल्याणं देयात् । ममेत्यस्य वा विमलश इति विशेषणम् । 'विमलहशा' इति पाठ तु सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः ॥

एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥१६॥

स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरं मुहुर्मुहुः । अन्यस्पष्टम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपति- स्त्रोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समातम् ।



श्रीलङ्केश्वरविरचिता

शिवस्तुतिः।

गले कलितकालिम प्रकटितेन्दु भालस्थले
विनाटितजटोरकरं रुचिरपाणिपाथोरहे।
उदञ्चितकपालकं जघनसीम्नि संदर्शित-
द्विपाजिनमनुक्षणं किमपि धाम बन्दामहे ॥१॥

वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया
कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचिरपुनरुमाकुचोपचितकुङ्कुमी रचितं
गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥

उदित्वरविलोचनत्रयविसृत्वरज्योतिषा
कलाकरकलाकरव्यतिकरण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लस-
तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३ ॥


१. 'गळे कलितकालिम' इत्यादि धामाविशेषणानि, २. कुबेरगिरिः कैलासः प्र च
सदैव हिमाच्छादितलादतिशुभ्र्ः, ३. कलानामाकरः कलाकरश्चन्द्रः रसयोः भाषार्ण्या- त्करणामाकरः किरणमाळी सूर्योऽपि कलाकारः ।