पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां शुभम् ॥ ९ ॥

 शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽप्रमागे पद्में विधागा श्रिया समं ते प्रसिद्धे शङ्खचके वहन्मधुरिपुर्विष्णुरस्ति । तथा यस्य दक्षिणे मनोधा तले वटवृक्षाधः पाशाङ्कुशाभ्यामितया सहितयाद्रिसुतया पार्वत्या सह परशुं त्रिशूलं च विभ्राण: शंभुः शिवोऽस्ति ॥

पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिपून्पौष्पान्वहन्पञ्च च ।
वामे चक्रगदाधरः स भगवान्क्रोडः प्रियंगोस्तले
हस्तोद्यच्छुक शालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥

 देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले विभ्रत्या रत्या समर्गक्षयं धनुः पश पीप्पा- निषूंश्च वहरतिपतिः कामदेवोऽस्ति । अस्य च बागे प्रियंगुष्टक्षापो शालिमxxxx. ञ्जरिकयैकस्सम्न्करे क्रीरमन्यत्र कलमकणिशं बिभ्रत्या धरण्या यह स प्रसिद्धो भगवा- न्क्रोडो वराहोऽस्ति तं हेरम्बं प्रणमामीति पूर्वेणान्वयः ॥

षट्कोणाश्रिषु षदसु षड् गजमुखाः पाशाशाभीवरा-
न्बिभ्राणाः प्र्मदासखाः पृथुमहाशोणाश्मपुञ्जत्वियः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चामितो दुर्मुखः
पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥

 षट्रकोणस्य पीठस्य षट्स्वाश्रिषु पालीषु षड् गजमुखा ध्येयाः । कीदृशास्ते । पाशाङ्कुशा- भयवरान्हस्तेषु बिभ्राणाः । प्रमदानां सखाय इति प्रमदासखाः । भार्यासहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां पद्मरागाणां पुञ्जस्तद्वत्तिट् क्रान्तिर्येषो ते । यदि. 'पृषुमहा:' इति विसर्गान्तः पाठस्तदा भिन्नं पदम् । पृथुर्महो येषां ते । अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह----पुरतोऽप्रकोण आमोदः । तं चामोदसमितः प्रमोदसुमुखी । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे प्रमोदः, एवमीशानकोणे सुमुख इयर्थः । पश्चापश्चिमकोणे दुर्मुखः । अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पार्श्वे, विघ्नक र्तेति यस्य नाम स द्वितीयपार्वेऽस्ति । अर्थादेको नैर्ऋत्यकोणे, अपरो वायव्ये वर्तते ।

आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तमा कल्पेषु या गीयते
सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥