पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपञ्चाशिका । पृथिव्यां भूपालो भवति नववामोरुनयन- प्रफुल्लाम्भोजन्मद्युमणिरपि वाचा सुरगुरुः । निरस्तप्रोच्चण्डाखिलारिपुगणो मत्कुचतटी- स्तवं कुर्वन्नित्यं जयति निजलभ्यापि धनदम् ।। ७६।। यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्यं सकलकलासु सोऽयमेति । आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लमेत भक्तिम् ।। ७७ ।। रमापि सदने सदा कृतपदा मुदा दासव- द्विपुर्भवति मित्रवद्युवतिसंगमो मोक्षवत् । अवागपि कवीशवद्भवति पातकं पुण्यव- द्यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८॥ चण्डीकुचपञ्चाशत्संज्ञनिमं यः स्तवं नवं पठति । स नरो न पुनर्जनुपे भवति हि निःश्रेयसाय में दयया ॥ ७९ ॥ तथास्तु किल तत्परं तव जयन्तु मातः प्रभो पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् । यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत- स्ततः स भविता न किं जगति मुक्तिकान्तापतिः ।।८० ॥ इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता- दम्बापदाम्बुजनुषो(जनिता) मकरन्दधारा या स्पन्दिता शिरसि में कविलक्ष्मणस्य स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८ ॥ यावच्छिवार्धगतमस्ति नपुस्त्वदीयं यावत्त्वदङ्गिकमलं च पुनाति विश्वम् । तावत्तवाम्ब चरणाम्बुजयोर्निपत्य याचाम्यहं(महे)किमपि यः शयनोत्थितस्त्वाम् ॥ ८२ ॥