पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सत्पोतेतरताविनीतवनितासंभोगशून्यः पुन- र्योऽसौ संप्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४ ॥ तस्यैव चेत्किमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न क्यापि न मृद्विकासः ॥ १५ ॥ श्रुत्वादेशं दूतवर्गैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा स्वामिनीपादपद्मे कर्त्रेत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६ ॥ सावधाना ततो देवी काव्यश्रवणकर्मणि जातेत्यालोच्य सहगवगैः काव्य प्रवर्ण्यते ॥ १७ ॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८॥ प्रालेयशैलजनुषः सुहिरण्यवल्ल्या गौर्याः पयोधरविचित्रफलं पिबामि । यत्स्पर्शनादपि बभूव स शूलिनोऽपि मृत्युंजयत्वविभवैकपदेऽभिषेकः ॥ १९ ॥ कल्याणावलिमातनोतु नितरां कर्पूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥ २० ॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुच- द्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्गखेन्द्वङ्कितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढ़ं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ष्यया ॥ २१ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच- प्रान्तोतुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः ।