पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् । यद्यपि सन्ति बहून्यपि. कुसुमानि तथापि वारिजं वन्दे । निशि निशि मधुपयुवाचं यन्मधुने बन्धनं सहते ॥ ७ ॥ तुल्यैव रूपरचना गणनापि धातु- र्मध्ये समैव समता घटते तथापि । हेम्ना समं न दहने प्रविशारकूट व्यक्तीभविष्यति यतो भवतो विशेषः ।।७८॥ दुमानतिकामति पल्लवश्रीः प्रवालशोभां हरति प्रसूनस् । तरोरशोकस्य तथापि नाभूदुर्दैवतः साधुफलोपलब्धिः ॥ ७९ ॥ नैव त्वत्सदृशी परागपडली कुत्रापि पुष्पान्तरे नो वा सौरभमुग्रमीदृशमथो नैतादृशी सुच्छविः । अन्यस्मै स्पृहयन्ति किं मधुलिहो हित्वा भवन्तं तदा भ्रातः केतक कण्टकैः कटुमुखैस्त्वं स्या न चेदावृतः ॥ ८ ॥ स्निग्धं न वीक्षितमसिक्षितिलास्यमास्यं मुग्धे मुधा हालकनारि कुचेष्टितेन । अन्यानि तानि ललितानि विलासिनीनां यैराहतानि हृदयानि हरन्ति यूनाम् ।। ८१ ।। एकः स एव धरणीधरचक्रवर्ती भूभृत्सु वन्द्यमहिमा हिमवान्न चान्यः योऽसौ तपोभिरधिगम्य सुतामपर्णा- मर्थांचकार सुरसारमपीन्दुमौलिम् ।। ८२ ।। इतस्ततः श्रावणवारिवाह किमूषरे वारिभरव्ययेन । त्वमुर्वरां शश्वदिमां निषिञ्च जीवातुभूता जगता युदेषा ८३ ।। उपरि चरणपातं कुर्वती मौक्तिकानां हरिहतकारेकुम्भप्रच्युतानां समन्तात् । वनमदति किराती चिन्वतीं स्रक्षु गुञ्जां हसति किमु महत्त्वं येन मुक्तामणीनाम् ।।. ८४