पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रे रे बर्बर दर्दुर स्फुटमिदं जानीहि वर्षात्यये यत्नेनापि गवेषितः कुतुकिमिः कुत्रापि न प्राप्यसे ॥ ४० ॥ तुङ्गः साहजिकोऽसि नम्रतरतामभ्येषि भूयः फलैः पुष्पामोदभरेण कस्य न मनोमोदं विधत्तेतराम् । कस्ते हे बकुलान्यजन्मदुरितोद्रेको गरीयानयं येनेयं वनितावितीर्ण मदिरागण्डूषपानस्पृहा ।। ४१ ।। सोढा श्रीविगमव्यथातिविषमा कल्लोलकोलाहलै- रन्तरतापभरा न वाभिलषिता दत्ता मणीनां चयाः उच्चैर्मन्दरमन्थनेन हृदये व्यालोलितेऽतीव भू- मर्यादा न निलङ्घिता तुः भवता वन्द्योऽसि वारांनिधे ॥ ४२ ॥ यः सस्नौ सुरसिन्धुनीरनिकरे नित्यं निदाघार्दितो हेमाम्भोजवनीपरागपटलैश्चके रजःक्रीडनम् । निःशकं समवाप नन्दनवने स्वेच्छाविहारोत्सवं सोऽयं कालविपर्ययात्करियुवा शुष्कं सरः सेवते ॥ ४३ ।। यत्राजायत कौस्तुभो हि ककुभो मासा समुद्दीपय- न्नुत्पन्नो हिमदीधितिस्तरुवरो जज्ञेऽथ कल्पद्रुमः । शम्बूका अपि संभवन्ति शतशस्तत्रैव पायोनिधौ विख्यात स्त्रिजगत्सु तस्य महिमा किं तावता हीयते ॥ ४४ ॥ मा खेदं समुपेहि चेतसि सखे पद्माकरोष्मागमे शुष्कोऽसीति मरीचिमालिजटिलज्वालानिपीतोदकः । भावी कोऽपि स वासरः पुनरपि प्रावृट्पयःपूरितो यत्र त्वं भवितासि वारिजवृतो दृश्यो दृशां कोटिभिः ॥ ४५ ॥ अग्रे कूप इतीव लोकमुखतः श्रुत्वा निदाघार्दितः पास्यामीह यथाभिलाषमुदकं पान्थः समुत्कण्ठितः धावित्वाथ समागतोऽस्य सविधं हा हन्त कूपः पुनः पाताले विनिवेश्य वारिपटलं व्यादाय वक्रं स्थितः ॥ १६ ।।