पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । नूनं नमन्मेनमनिम्नमेनमुमामनोमाननमुन्नमौनम् । मानं मिमानं मुनिमानिनीनामनूननामाममिनं नमामि ॥ ९२ ॥ अहमेनमिनं स्वामिनं अनूननामानं नमामि । अनन्ताभिधानम् । 'असंख्यातः सह- स्त्राणि' इति वेदश्रुतेः । तथान्यनागमेऽपि--'नवकोट्यस्तु चामुण्डा तावद्रूपाणि शंकरः। कृतवांस्तांश्च भजते पतिरूपेण भैरवः ॥' इति नीत्या. भगवतोऽनूनानि नामानि । नूनं निश्चितम् । [ नमन् प्रणमन् । माया इनो मेनः: लक्ष्मीपतिर्यस्य तथा । अनिन्नमत्यु न्नतम् । तथा उमाया मनोमाननार्थं चेतोरञ्जनाय नुन्नं निवारितं मौनं येन तम् । मुनि- भानिनीनां मान भर्तृविषय (कं] संयमं मिमानं हिंसन्तम् । देवदारुवनप्रवेशात् ।। ६२ ।। हृदि लसमान समा नो ह्रियते (ति] शाश्वती समान समानः । कान्न समानसमानः करोष्यत्तस्त्यान्धकास मानसमा नः ॥ ९३ ।। पादान्तयमकम् ॥ सर्वेषां हृदि लसमान, तथा स्थानं हृत्पङ्कजसमुद्गकम्' इति नीत्या । हे अन्धकास, अन्धकदेत्यनस्यति यस्तत्संबोधनम् । कैश्चिदपि ते तव संबन्धिनी समान पूज्य शाश्वती समा अनन्तकालं न(नो) ह्रियते नापलप्यते । समः आनः आननं जीवनं यस्य ] तथाविधः । कान् न समान् सश्रीकान् करोषिः । यतः [अ]समानः अतुल्यः । नः] अस्माकं मानसमा मानसस्य चेतसः मा शोभा मानसमा चेतःशोभा अतस्त्या अतः आ. पाता ।। सर्वपादान्तयमकम् ।। ९३ ॥ चित्ते सद्धांसमत्ते समिदपरमहोऽजो गदासंकरोसा- वाहेमासारवाही कदवरसमहामोहसत्तापहारी । पातादोजोगसत्तोऽविरलसुरणदोऽसच्चलासोऽकलङ्को- काले कामेऽन्तको वोऽवितरततरसासजसंपत्तिदो वा ॥ ९४ ।। अयं श्लोकः संस्कृतप्राकृताभ्यां भाषाश्लेषः ।। असौ अकाले असमये । असंग्रामे इत्यर्थः । कामे विषये अन्तको को युष्माकं पाताद्र- क्षतु । अवितरः, विगतः तरः तरणं यस्मात् स वितरः, न वितरः, ततः अवितरततः अर्थ व रसायां भूमौ सज्जा चासो संपत्तिश्च, तां ददाति रसासज्जसंपत्तिदः । तथा ओ- जोगसत्तः । ओजोगानां तेजोगामिना सत्ता अस्तित्वं यस्य । परप्रकाशरूपत्वात् । तथा अविरलसुरणदः । अविरल कृत्वा सुष्टु शोभनान् सुखदायिनो रणान्ददाति । तथा अस- च्चलासः । असत्सु वेद्यादिषु चला अस्थिरा आसा आस्था यस्य । अत एव अकलङ्क 'समूर्ते' क 'ससत्ते' ख. नक गु०६