पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । साध्यार्चितं स्तुवे येन वरेयं भूषिता रसा। साधुवृत्तं साररूपं त्रिनेत्रमंतिसादरम् ॥ ५५ ॥ द्वाभ्यां खङ्गबन्धः ।। युगलकम् ।। सुकृतिभिः सत्कर्ममिः साध्यं यत्नैर्ध्यानधारणात्तपोभिः अमरैर्ब्रह्मादिभिर्नुतं स्तुतम्- असा स्पष्टं साध्यैर्देवविशेषैरर्चितं पूजितम् । येन भगवता इयं रसा भूर्भूषिता । तथा साधु वृत्तं यस्य स तादृशम् । तथा सारं रूपं. यस्य तथाविधं त्रिनेत्ररूपं व्यक्तं मुक्त- जनेषु सादरं साहसाना त्रिपुरदाहादीनां निधिं स्थानम् । दुरासदेन तेजसा हेतुना. सर्वैः कैश्चिदेव भक्तैरगम्यमेवंविधं सर्वोत्तममहं स्तुवे ॥ इति लोकाभ्यां खङ्गबन्धः ॥ युगलकम्- सारज्ञं च सदाचारतापच्छिदमुमावरम् । रंहसा नौम्यधिपतारम्यं मुक्तिफलप्रदम् ॥ ५६ ॥ मुसलबन्धः । सारं मुक्तित्त्वं जानातीति तथाविधं सदाचाराणां समयिनां तापं त्रिविधं छिनत्ति यस्तमुमावल्लभलादुमावरं सर्वातिशायिनं रंहसा त्वरया अधिपतया सर्वेश्वरत्वेन रम्यम् । तथा मुक्तिफलं प्रददाति यस्तमहं नौमि । मुसलबन्धः ॥ ५ ॥ साधुचक्रनुतं वन्दे रेणुकोद्भवशौर्यदम् । दंष्टा विपाटिता येन गजस्य विजिता रसा ।। ५७ ॥ धनुर्बन्धः । साधुचक्रैर्नुतं नियमिसमूहैः स्तुतम् । रेणुकोद्भवो जामदग्न्यस्तस्य शौर्यदम् । शस्त्रास्त्र. कर्मशिक्षाप्रतिपादनेन । येन दुर्जयस्य गजासुरस्य दंष्ट्रा विपाटितोन्मूलिता । अत एवं रसा भूर्विजिता ॥ इति धनुर्बन्धः ॥ ५५ ॥ सावर्ता मित्रपरमाणवोऽपि कतमे स्थि(स्ति)सा ()। सा भा नैकस्य तेभ्योऽपि देव मत्तनुरञ्जसा ॥ ५८ ॥ शरबन्धोऽयम् ॥ संसारे पितृपुत्रभ्रातृसुहृत्प्रभृतयः सावर्ता भ्रमन्तो नवनवाः कतमे तावत् असंख्या विस्तारणायोग्यत्वादगण्याः, तेभ्यो मध्यान्मत्तनु- एकस्यापि न सा भा. सा दीप्तिः आ- स्मनो वा तेषां भवत्राणासमर्थेति (1) मित्रस्य वा परमाणवः ।। ५८ ॥ सामर्थ्यद सुमूर्तिस्ते सदा जीयात्प्रभोऽरसा। सा रसासार सारास्थिस्थिरासा विदिता भुवि ।। ५९ ॥ त्रिशूलबन्धः म