पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । 'शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति ॥ चर्चया पुनः पुनः पर्यालोचनया अन्यैः स्वतः शास्त्र इति नीत्या पारम्पर्यक्रमेण यः शिक्षितो मन्त्राणां तत्त्वस्य परमार्थस्य विभवः स्फाररूपो सहिमा तेनोदारा प्रतीतिर्यस्य तथाविधोऽसि । विश्वगुरोर्गुरोः कविना- मगर्भश्चक्रबन्धः शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति स त्वं मानवि- शिष्ट-' इति माघचकबन्धनद्वहिस्तृतीयावर्ते "शिवस्तुतिः' इत्यादि द्वादशाक्षरी निर्ग- च्छति । भवान्सविमर्शो गुरुः । अतश्चर्चया, न तु शिक्षया । भृशं सरति मृशं स्मर्ता । भक्तजनानां वन्द्यं ज्ञानयुक्तं भवं जन्मभुक्तिमुक्तिसावकं ददाति यः स तथाविधः । म- नुष्यजन्मना हि बुद्धिबलेन सर्वं साध्यते । अत एव भुवि सर्वजनानां विदितः सम्य- ग्ज्ञातः । हे कृत्तवैरिन् , कृत्ता वैरिणः कामादय आन्तराः, बाह्याश्चान्धकासुरादयः । हे विश्वस्तुत्य विश्वस्मिन्सर्वोत्कृष्टत्वात्स्तुत्य तुभ्यं शर्वाय विभवे विश्वात्मने नमः । दिवि देव- भूमौ अर्थात स्थितेभ्यो हिताय । सुराः सत्त्वप्रधानास्तदुपरि भगवतः सकृपत्वमुचितम् । धूता आकम्पिता अरयो येन स धूतारिः । तथा अजेयो दुरवगाह्यो ध्वनिर्नादरूपो यस्य स तथाविधः । तथा नेत्राग्नौ हुतः स्मरो येनैवंविधाय सर्वोत्कर्षवते । विद्या सम्यग्ज्ञान- रूपाविद्यातिरस्कारिणी भगवतो रूपम् । “विद्ययामृतमश्नुते । सर्वागमेषु च 'महाविद्या ज्ञानयोगः' इति चतुष्टयं विद्या आत्मस्वरूपं यस्य तादृशाय ते नमः' ।। ४९ ॥ मारासुघ्नाबिपक्षादरवरवरदक्षापविघ्ना सुरामा सामासक्ता रणत्रा रिपुरसुरपुरि त्राणरक्तासमा सा शापाकृष्टामृदुस्वा बत सरस तव स्वादुमृष्टा कृपासा नामा सत्या कृतज्ञा तनुरजरनुतज्ञातकृत्या समाना ।। ५० ॥ प्रतिलोमानुलोमपादः ।। हे. भगवन् , सरस नित्यानन्दमय, अजर नित्यतरुण, बत आश्चर्ये तव संबन्धिनी तनुः मारस्य कामस्य असून्हन्तीति भारासुन्ना । अविपक्षा प्रतिपक्षवर्जिता । तथा अदरं निभयं कृत्ला स्वातख्येण वरेभ्य उत्तमेम्यो बरे दक्षा कुशला । अपविघ्ना निर्विघ्ना । सु शोभना रामा पार्वती यस्यां सा । साग्निवेदे आसक्ता संनिहिता रणात्रायते इति रणना ! असुराणां पुरि नगर्या रिपुः । अत एव त्राणे सकलरक्षणे रक्तानुरागवती असमा न विद्यते समस्तुल्यो यस्याः । सा विश्वप्रसिद्धा । शापेनाकृष्टः अमृदूना क्रूरा- त्मनां व आत्मा यया । खादुना मृष्टा सर्वजनरुचिदा स्वादुमृष्टा । कृपया आसः स्थि- तिर्यस्याः सा कृपासा ॥ अत्र चित्रकाव्ये शसयोरभेदः । न अमा अविद्यमाना मा यस्याः सा, अपि तु सश्रीका । सत्याविनश्वरा । कृतज्ञा भक्तानां सेक्यान्तरज्ञा । अजः राणां देवानां यनुतिः (तं) स्तुतिः तेन ज्ञातं कृत्यं यस्याः । अत एक सह. मानेन वर्तते या समाना ॥ धरा वृत्तं प्रतिलोमानुलोमपादतः ॥ ५ ॥ नव गुरु