पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हे भव, कौ भूमौ रवे सूर्यवत्प्रकाशद कुरवे, मदनस्यारे मदनारे, काले समये हे साल सहावेन रक्षणेन वर्तते यस्तत्संबोधनम् । अहं स्मरामि मदभक्तं नयामि परमां गति- मिति यावत् । यमस्यारे यमारे ! अरस संसारवासनोज्झित । सदा नित्यं नव तरुण। देव दिवु क्रीडाव्यवहारादिधात्वर्थवाचक । अनवदयया कृपया चित व्याप्त । अचल स्थिर । उक्त्तिषु यते उद्युक्ते उक्तियुक्ते मयि विषये । अत एव मामव । इति पुराणपु- रुषसंस्कृतभाषार्थः । कुरवे काले कारनीरभाषया सर्वे मारिताः। रससुकुमाराः सदा नवा देवाः । अनवद भाषया निरवधीत्यर्थः । याचितभव प्रार्थितसंसार इति मदनारे इति मदवहिना मुक्ताः । ताशा अपि । इति कश्मीरभाषार्थः । एवं संस्कृतकाश्मी- रापभ्रंशभाषाश्लेषः ॥ ४६॥ सा रसावर सारम्भ तरसावरसारता। तारसाररसा भक्तिस्थिर सादरसामया ॥ ४७ ।। उल्लसद्विजरानन्द शिव सद्विजराज यत् । मूर्तिराभाति ते भव्या सा स्थिराभातितेजसः ।। ४८ ॥ अयं तूणबन्धः ॥ युग्मम् ॥ है शिव, सद्विजराज चन्द्रभूषण, रसायां भुवि वरो मुख्य सहारम्मेण वर्तते विश्व- कर्मण वर्तते यस्तदामन्त्रणम् । तया भक्तिस्थिर । तथा उल्लसन् विजरो जरारहित- स्तरुण आनन्दो निरतिशयप्रीतिलक्षणों मोक्षपर्यायो यस्य स तथाविध । तव संबन्धिनी सा मूर्तिर्भव्योत्कृष्टा आभाति । अतितेजसः परमानन्दस्याभा स्फुरत्ता ! यदाहुः---'देवः स कोऽपि जगतीप्रकाशः' इति, 'तदलं स्वात्मावबोधं पुष्णाति तेजोमयोऽमृतमयः पुरु- षोऽयमेव स इत्यादि, 'न'तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ इति रीत्या 'सूर्यनिर्मलपरमेष्टिमिः' इत्यादिभिः संवादैः सर्वदर्शनेषु परमात्मनः सर्वतेजांस्वतिशय्य सर्वेश्वरत्वं विश्वकर्तृत्वमिति सुसिद्धम् । इह काव्यमात्रप्रस्तावेन किंचिद्धृनितम् । अत्र विस्तरभयात्प्रकृतानुपयोगाच्च न वितस्य प्रपञ्चितम् । दीप्तिः तरसा अव रसेष्ववगत्तर- सेषु बालिशप्रायेषु अरतासक्ता । तारे संसारोत्तारणे सारः समर्थों रसो यस्याः सा तथा- विधा । वरेषु साभया अभयदायिनी। एवंरूपा तदैवेति ॥ द्वितीयस्तूणबन्धः ॥४७॥४८॥ चर्चाशिक्षितमन्त्रतत्त्वविभवोदारप्रतीतिर्भृशं स्मर्ता वन्द्यभवप्रदोऽसि विदितस्त्वं कृत्तवैरिन्भुवि विश्वस्तुत्य हिताय ते दिवि नमो धूतार्यजेयध्वने नेत्राग्नौ च हुतस्मराय विभवे शर्वाय विद्यात्मने ।। ४९ ॥ कविनामगर्भश्चक्रबन्धः ॥