पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । सत् अकृत्रिमं जातं जन्म यस्य स सज्जातः सज्जः संनद्ध आततो विस्तीर्णो विश्व- व्यापित्वालोचनाग्निर्यस्य तदामन्त्रणं सज्जातसज्जाततलोचनाग्ने । तथा सुरौधैर्बह्मविष्णुप्र- भृतिभिर्देवसमूहैः संध्यातपसा त्रिसंध्यं समाधानेन संध्यात सम्यग्ध्यातः । कालेन अ- सितवर्णेन । भयंकरेणेति यावत् । तथा आधीनपरिग्रहेण आधीनां मनःपीडानां ये इनाः स्वामिनो ज्वरादयो रोगास्तेषां परिग्रहः परिवारो यस्य स तादृशेन कालेन मृत्युना हतं सन्तं मां माधीनं कृथाः संपादय । (यद्वा) मायाः शोभाया आधीनमायत्तं माधीनम् । श्वेतराजर्षिवदित्यर्थः । आदियमकम् ॥ ५ ॥ भवोत्सुकानामसमाधिभिन्नः कश्चिन्मदन्यो न समाधिभिन्नः । ये त्वां प्रशंसन्ति सदा सभार्यास्त एव जीवन्ति सदासभार्याः ॥६॥ त्वं नोऽस्माकमुत्युकानां सोत्कण्ठानामसमाधिभित् असमा अनल्पा ये आधयो म. नोरुजस्तान्भिनत्तीति तादृक् भव संपद्यस्य । यतो मत्सकाशात् अन्यो जनः समाधिभि- न्नश्चित्तैकाग्र्यबहिष्कृतो नास्ति । ये त्वां सदा सर्वकालं सभासु मध्ये अर्या निष्पापा: प्रशंसन्ति स्तुवन्ति त एव सदासभार्याः सह दासैर्भार्यया च वर्तन्ते ये सपरिवारा रिणो नानाजन्मोपलव्ध्या जीवन्तोऽपि मृता एव । ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे ज- न्तवो जातनष्टाः' इति यावत् । आदियमकम् ॥ ६ ॥ दैत्यंद्विषां त्वच्चरणावलीनामिवाम्बुजे भग्नरणावलीनाम् । स्तुवन्त्यतो निःशरणा वलीनां त्वन्मूर्तिमीतेः सरणावलीनाम् ।। ७ ॥ दैयद्विषां देवानां त्वचरणौ अलीनां भ्रमराणामिवाम्बुजे पद्मे भवतः विश्रान्तिस्थानं मनोभिलषितप्राप्तेः स्त इत्यर्थः । कथंभूतानां दैत्यद्विषाम्, भग्नाः पराजिता रणावलयः संग्रामसमूहा यैस्तथाविधानाम् । अतो हेतोः निःशरणा मादृशा अपि ईतेः संसारोपद्र- वस्य सरणौ मार्गे अलीनामश्लिष्टां त्वन्मूर्तिं स्तुवन्ति । कथंभूताम् । वययोरैक्याद्वलि- नामिनां स्वामिनीम् । तदधिष्ठातृत्वात् । सर्वपादान्तयमकम् ।।.५॥ भवेतिभिन्नः कुलपामराणां भवेऽतिभिन्नः कुलपामराणाम् सदासकान्ताय न मोहराय सदा सकान्ताय नमो हराय ॥८॥ हे अमराणां देवानां कुलप, त्वं नोऽस्माकं कुलमध्ये पामराणामयोग्यत्वाद्वालिशाना- भीतिभित् दुर्गतिनिहन्ता भव । अतस्त्वमेव भवे संसारेऽतिभिन्न उत्तीर्णः । सह दासैर्व- र्तते कान्तश्च यः । सर्वाभिलाषदायित्वात् । सदासकान्तः । तस्मै । तथा मोहं राति ददाति मोहरः अज्ञानदायी । न मोहरः तस्मै न मोहरायः । सदा सर्वकालं सकान्ताय निजशक्तिपरिवृताय हराय नमः । संपुटयमकम् ॥ ८ ॥ नवगुक४