पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । वल्लऊदेवायनितश्चन्द्रादित्यावाप्य जन्मेमाम् । कय्यटनामारचयद्विपतिं देवीशतस्तोत्रे॥ एवं वागीश्वर्याः स्वरूपमाख्याय यन्मयावाप्तम् । पुण्यं तेन.जगत्स्यात्प्रतिजन्मावाप्तपरवोधम् ॥ वसुमुनिगगनोदधि(४०७८)समकाले याते कलेस्तथा लोके। द्वापञ्चाशे वर्षे रचितेयं भीमगुप्तनृपे । कर्मस्थानोदिता साहिमकरशमृद्रह्निचक्रान्तरस्थ. क्षेत्रज्ञोद्बोधनाय प्रलयरविकरामाभतेजोविरामा । नित्यं मन्दालिघोषा कचरतपयशालापिनी मध्यवाहा बालानात्सूक्ष्मरूपा त्रिभुवनजननी पातु वागीश्वरी वः ।। एकायनस्याच्युततुल्यमूर्तेराचार्यनारायणगर्तनाम्नः । शिष्येण दृब्धेयमनन्तशास्त्रवेत्तुः सदृक्षेण च कय्यटेन ॥ इति नोणात्मजश्रीमदाचार्यानन्दवर्धनविरचितं कय्यटप्रणीतया 'टीकया समेतं देवीशतकम् ।

काश्मीरिकश्रीमदवतारकविप्रणीतं ईश्वरशतकम् सटीकम्। सवः पायाद्येन निन्ये वासुकिर्निजहारताम् । तपोपायात्तनु कोपाद्यः सरस्य जहार ताम् ॥ १ ॥ स वः पायादित्यादिग्रन्थारम्भे त्रिविधविघ्नोपघातार्थं कविना नमस्कारवाक्यवदुचितं १. सटीकत्येश्वरशतकस्य प्रणेता श्रीमदवतारकविः कश्मीरेषु कदा समुत्पन्न इति न निश्चयः, किंतु स्तुतिकुसुमाञ्जलिटीकाकर्नू राजानकरत्नकण्ठस्य पितामहोऽप्यवतारनामा- सीदिति सकलविपश्चिद्वर्यः प्रज्ञाजितबन्नहामात्यः । अवतारोऽजनि तस्मात्याण्डित्यस्याव- तार इव ॥ इति स्तुतिकुसुमाञ्जलिटीकासमाप्तिस्थार्यातः प्रतीयते. रत्नकण्टेन च स्तु- तिकुसुमाञ्जलिटीका १७३८ मिते विक्रमाब्दे प्रणीतेति तत्रैव स्फुटम् , अतोऽवतारोऽपि १६२२ मितनिस्ताब्दासनकाल आसीतू. यदि स एव सटीकस्यास्य शतकस्य निर्माता- बतारकविः स्यात्तदा निर्णीत एव तत्सत्तासमयः, सटीकस्यास्य शतकस्य पुस्तकद्वयन- स्माभिरासादितम्. तनैकं श्रीयुतभाण्डारकरपण्डितैः पुण्यपत्तनस्थराजकीयपुस्तकालया- स्कृपया प्रहितम्. अपरं कश्मीरनंगराज्ज्योतिर्विदुपाहश्रीदयारामपण्डितैः प्रेषितम्. पुस्तकद्वयेऽपि प्रायो नास्ति भेदः, द्वयं च कश्मीरलिखितमिति समानमातृकमेवेति प्र- तीयदे. एतदाधारेणैवैतन्मुद्रणमुपक्रन्यत इति शिवम्.