पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ।। काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्भूभाणप्रहसन: च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। नवमो गुच्छकः। जयपुरवासिमहामहोपाध्यायपण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्नलक्ष्मणशर्मात्मज- वासुदेवशर्मणा च संशोधितः द्वितीय संस्करणम् । मुम्बय्यां तुकाराम जावजी श्रेष्ठिमिः सागराख्यमुद्रणयन्त्रालये स्वायसाक्षरैर्मुद्रयित्वा प्रकाशितः। शाकः १८३८, खिस्ताब्दः १९१६. अस्य ग्रन्थस्य पुनर्मुद्रणविषये सर्वथा निर्णयसागरमुद्रायन्..लयाधिपते रेवाधिकारः।