पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रोधेन देवित्वा व्यवहत्य क्षपिताशुभा विनाशितकिल्विषा । तथा च मनुः प्राणायामै- र्हरेदोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥ समस्ते. न्द्रियवृत्तिर्हि प्राणो वायुः प्रकीर्तितः । तज्जयादिन्द्रियाण्याशु विजितानि भवन्ति हि। प्राणस्यैव जयो योगः प्राणस्यैव जयस्तपः। प्राणस्यैव जयात्सर्वं प्राप्यते नात्र संशयः।" इति । तथा च छान्दोग्योपनिषदि--'यथा शकुनिः सूत्रे बद्धो दिशं दिशं पतित्यान्यत्रा- यतनमलब्ध्वा बन्धनमेवोपाश्रयवे एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्य- त्रायत्तनमंलब्ध्वा प्राणमेवोपाश्रयते । प्राणनिबन्धनं हि सोम्य मनः । तथा च बा- हृची श्रुतिः--'सप्त युजते रथमेकचक्रमेकोऽश्वो वहति सप्तनामा। निनाभिचक्रमजरम- नवद्यं यत्रेमा विश्वा भुवनाधितस्थुः ॥ इति ॥ ८२ ॥ सदाप्नोति यतिर्ज्योतिस्तादृशं त्वत्प्रभावतः प्रभावतः समो येन कल्पते मोहनुत्तितः ।। ८३ ॥ हे देवि, त्वत्प्रभावतस्त्वन्माहात्म्यात् यतिश्चतुर्थाश्रमी संयमी वा तादृशं. तथाविधं सच्छोभनं ज्योतिःप्रकाशमान्तरं तेज आप्नोति लभते येन ज्योतिषा करणभूतेन हेतुना वा मोहनुत्तितो मोहविनाशाद्धेतोः प्रभा दीप्तिर्विद्यते यस्येति तस्य प्रभावतः सूर्यस्य सम- स्तुल्यः कल्पते समर्थो भवति । संपद्यत इत्यर्थः । एवं देव्या असकृन्नादरूपिणीत्वं प्रति- पाद्यानेन श्लोकेन बिन्दुरूपता प्रदर्शिता । पर ज्योतिर्हि बिन्दुशब्देनोच्यते । यदुक्तम्- यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि माम कम् ॥ तथा चोपनिषत्सु ज्योतिःस्थानमसकृचागमेषु चोक्तम्-'नेत्रयोरुभयोर्मध्ये नासावंशस्य मूलतः । हृदय तद्विजानीयाद्विश्वस्यायतनं महत् ॥ इति ॥ ८३ ।। त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादव चाम्ब त्वं सत्त्वं पासि विपत्तितः ।। ८४ ॥ (अयं गूढचतुर्थः ।) हे अम्ब हे मातः, संसारादुत्तितीर्षत उत्तर्तुमिच्छोः पुंसस्त्वं सद्गतिः शोभनं परा- यणं शरणम् । कीदृशी । सिता निर्मला । अपारा अपर्यन्ता। परा उत्कृष्टा विद्या तत्त्व- ज्ञानार्थदा । अत्र संसारे सत्त्वं प्राणिनं विपत्तित आपद आर्तेस्त्वं पासि रक्षसि । चतु- र्थोऽयं पादोऽत एव' पादत्रयाल्लभ्यत इत्यस्य गूढचतुर्थता ।। ८४ ॥ परमा या तपोवृत्तिरार्याटास्तां स्मृतिं जनाः । परमायात पोषाय धियां शरणमादृताः।। ८५॥ हे जनाः पुमांसः परमत्यर्थमादृताः सादराः सन्त आर्याया देव्याः संबन्धिनी तां. स्मृतिं तत्स्मरणं शरणमायात आश्रयं श्रयध्वम् । स्मृतिं किंविधाम् । परमा प्रकृष्टा तपो- युधिनियममदावनम् । देव्याः स्मरणमेव परमं तप इत्यर्थः । किमर्थं धिया बुद्धीनां पो-