पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुः षष्ट्युपचारमानसपूजास्तोत्रम् । शाकोल्लसन्मरिचजीरकवाल्हिकानि भक्ष्याणि भक्ष जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुत्तमं मधु । मातरेतदमृतोपमं स्वया संभ्रमेण परिपीयतां मुहुः ॥ ३२॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तपनीयावपने निवेदितम् ।। पटपूतमिदं जितामृतं शुचि गङ्गामृतमम्ब पीयताम् ॥ ३४ ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलाक्रोडसमन्वितानि । सनालिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कलिङ्गकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते चाम्ब समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः मुखादुक्रमुकैः सगौरखांदेरैः सुस्निग्धजातीफलैः मातः केतकपञ्चपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरसमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलवल्लिदलनिर्जितहेमवर्णे स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । रत्नस्थगिस्थितमिदं खदिरेण युक्तं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशाला- न्डमरुसदृशरूपान्बद्धगोधूमदीपान् बहुधृतमथ तेषु न्यस्य दीपानुकम्पा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ १. 'भुङ्क्ष्व' ख. २. 'तपनीयाचमनैर्निवे' ख. ३. ३ 'आताम्र' ख.४, 'कुष्माण्डी' ख ५ 'सजाम्बवानि' ख.६ 'देवि' ख. ७ 'मिन्दुरुचिमि'क ८ 'सार्ध' ख.